Chapter 155: The earth as sacrificial gift turning into a lioness and exchanged for a cow

SS 249

brahmovāca:

BRP155.001.1 kapilatīrtham ākhyātaṃ tad evāṅgirasaṃ smṛtam |
BRP155.001.2 tad evādityam ākhyātaṃ saiṃhikeyaṃ tad ucyate || 1 ||
BRP155.002.1 gautamyā dakṣiṇe pāre ādityān munisattama |
BRP155.002.2 ayājayann aṅgiraso dakṣiṇāṃ te bhuvaṃ daduḥ || 2 ||
BRP155.003.1 aṅgirobhyas tadādityās tapase 'ṅgiraso yayuḥ |
BRP155.003.2 sā bhūmiḥ saiṃhikī bhūtvā janān sarvān abhakṣayat || 3 ||
BRP155.004.1 tatrasus te janāḥ sarve aṅgirobhyo nyavedayan |
BRP155.004.2 vibhītā jñānato jñātvā bhuvaṃ tāṃ saiṃhikīm iti || 4 ||
BRP155.005.1 ādityān anugatvātha vācam aṅgiraso 'bruvan |
BRP155.005.2 bhuvaṃ gṛhṇantu yā dattā nety ādityās tadābruvan || 5 ||
490
BRP155.006.1 nivṛttāṃ dakṣiṇāṃ naiva pratigṛhṇanti sūrayaḥ |
BRP155.006.2 svadattāṃ paradattāṃ vā yo hareta vasundharām || 6 ||
BRP155.007.1 ṣaṣṭir varṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ |
BRP155.007.2 bhūmeḥ svaparadattāyā haraṇān nādhikaṃ kvacit || 7 ||
BRP155.008.1 pāpam asti mahāraudraṃ na svīkurmaḥ punas tu tām |
BRP155.008.2 evaṃ yadā svadattāyā haraṇe kiṃ tadā bhavet || 8 ||
BRP155.009.1 tathāpi krayarūpeṇa gṛhṇīmo dakṣiṇāṃ bhuvam |
BRP155.009.2 tathety ukte tu te devāḥ kapilāṃ śubhalakṣaṇām || 9 ||
BRP155.010.1 gaṅgāyā dakṣiṇe pāre bhuvaḥ sthāne tu tāṃ daduḥ |
BRP155.010.2 bhuktimuktipradaḥ sākṣād viṣṇus tiṣṭhati mūrtimān || 10 ||
BRP155.011.1 kapilāsaṅgamaṃ tac ca sarvāghaughavināśanam |
BRP155.011.2 tatrābhavad dānatoyād āpagā kapilābhidhā || 11 ||
BRP155.012.1 sasyavatyā api bhuvo dānād godānam uttamam |
BRP155.012.2 lokarakṣāṃ cakārāsau kṛtvā vinimayaṃ muniḥ || 12 ||
BRP155.013.1 yatra tīrthe ca tad vṛttaṃ gotīrthaṃ tad udāhṛtam |
BRP155.013.2 puṇyadaṃ tatra tīrthānāṃ śatam uktaṃ manīṣibhiḥ || 13 ||
BRP155.014.1 tatra snānena dānena bhūmidānaphalaṃ labhet |
BRP155.014.2 saṅgatā gaṅgayā tac ca kapilāsaṅgamaṃ viduḥ || 14 ||