491
BRP156.010.1 tīrthāny ayutasaṅkhyāni sarvapāpaharāṇi ca |
BRP156.010.2 yeṣāṃ prabhāvaṃ jānāti vaktuṃ devo maheśvaraḥ || 10 ||
BRP156.011.1 pāpakṣayapratinidhir naitebhyo 'sty aparaḥ kvacit || 11 ||

Chapter 157: Rāma and the Liṅgas

SS 250-251

brahmovāca:

BRP157.001.1 kiṣkindhātīrtham ākhyātaṃ sarvakāmapradaṃ nṛṇām |
BRP157.001.2 sarvapāpapraśamanaṃ yatra sannihito bhavaḥ || 1 ||
BRP157.002.1 tasya svarūpaṃ vakṣyāmi yatnena śṛṇu nārada |
BRP157.002.2 purā dāśarathī rāmo rāvaṇaṃ lokarāvaṇam || 2 ||
BRP157.003.1 kiṣkindhāvāsibhiḥ sārdhaṃ jaghāna raṇamūrdhani |
BRP157.003.2 saputraṃ sabalaṃ hatvā sītām ādāya śatruhā || 3 ||
BRP157.004.1 bhrātrā saumitriṇā sārdhaṃ vānaraiś ca mahābalaiḥ |
BRP157.004.2 vibhīṣaṇena balinā devaiḥ pratyāgato nṛpaḥ || 4 ||
BRP157.005.1 kṛtasvastyayanaḥ śrīmān puṣpakeṇa virājitaḥ |
BRP157.005.2 yad āsīd dhanarājasya kāmagenāśugāminā || 5 ||
BRP157.006.1 ayodhyām agaman sarve gacchan gaṅgām apaśyata |
BRP157.006.2 rāmo virāmaḥ śatrūṇāṃ śaraṇyaḥ śaraṇārthinām || 6 ||
BRP157.007.1 gautamīṃ tu jagatpuṇyāṃ sarvakāmapradāyinīm |
BRP157.007.2 manonayanasantāpanivāraṇaparāyaṇām || 7 ||
BRP157.008.1 tāṃ dṛṣṭvā nṛpatiḥ śrīmān gaṅgātīram athāviśat |
BRP157.008.2 tāṃ dṛṣṭvā prāha nṛpatir harṣagadgadayā girā |
BRP157.008.3 harīn sarvān athāmantrya hanumatpramukhān mune || 8 ||

rāma uvāca:

BRP157.009.1 asyāḥ prabhāvād dharayo yo 'sau mama pitā prabhuḥ |
BRP157.009.2 sarvapāpavinirmuktas tato yātas triviṣṭapam || 9 ||
BRP157.010.1 iyaṃ janitrī sakalasya jantor |
BRP157.010.2 bhuktipradā muktim athāpi dadyāt |
BRP157.010.3 pāpāni hanyād api dāruṇāni |
BRP157.010.4 kānyānayāsty atra nadī samānā || 10 ||
BRP157.011.1 hatāni śaśvad duritāni caiva |
BRP157.011.2 asyāḥ prabhāvād arayaḥ sakhāyaḥ |
BRP157.011.3 vibhīṣaṇo maitram upaiti nityaṃ |
BRP157.011.4 sītā ca labdhā hanumāṃś ca bandhuḥ || 11 ||
BRP157.012.1 laṅkā ca bhagnā sagaṇaṃ hi rakṣo |
BRP157.012.2 hataṃ hi yasyāḥ parisevanena |
BRP157.012.3 yāṃ gautamo devavaraṃ prapūjya |
BRP157.012.4 śivaṃ śaraṇyaṃ sajaṭām avāpa || 12 ||
BRP157.013.1 seyaṃ janitrī sakalepsitānām |
BRP157.013.2 amaṅgalānām api sannihantrī |
BRP157.013.3 jagatpavitrīkaraṇaikadakṣā |
BRP157.013.4 dṛṣṭādya sākṣāt saritāṃ savitrī || 13 ||