492
BRP157.014.1 kāyena vācā manasā sadaināṃ |
BRP157.014.2 vrajāmi gaṅgāṃ śaraṇaṃ śaraṇyām || 14 ||

brahmovāca:

BRP157.015.1 etat samākarṇya vaco nṛpasya |
BRP157.015.2 tatrāplavan harayaḥ sarva eva |
BRP157.015.3 pūjāṃ cakrur vidhivat te pṛthak ca |
BRP157.015.4 puṣpair anekaiḥ sarvalokopahāraiḥ || 15 ||
BRP157.016.1 sampūjya śarvaṃ nṛpatir yathāvat |
BRP157.016.2 stutvā vākyaiḥ sarvabhāvopayuktaiḥ |
BRP157.016.3 te vānarā muditāḥ sarva eva |
BRP157.016.4 nṛtyaṃ ca gītaṃ ca tathaiva cakruḥ || 16 ||
BRP157.017.1 sukhoṣitas tāṃ rajanīṃ mahātmā |
BRP157.017.2 priyānuyuktaḥ saṃvṛtaḥ premavadbhiḥ |
BRP157.017.3 duḥkhaṃ jahau sarvam amitrasambhavaṃ |
BRP157.017.4 kiṃ nāpyate gautamīsevanena || 17 ||
BRP157.018.1 savismayaḥ paśyati bhṛtyavargaṃ |
BRP157.018.2 godāvarīṃ stauti ca samprahṛṣṭaḥ |
BRP157.018.3 sammānayan bhṛtyagaṇaṃ samagram |
BRP157.018.4 avāpa rāmaḥ kamapi pramodam |
BRP157.018.5 punaḥ prabhāte vimale tu sūrye |
BRP157.018.6 vibhīṣaṇo dāśarathiṃ babhāṣe || 18 ||

vibhīṣaṇa uvāca:

BRP157.019.1 nādyāpi tṛptās tu bhavāma tīrthe |
BRP157.019.2 kañcic ca kālaṃ nivasāma cātra |
BRP157.019.3 vatsyāma cātraiva parāś catasro |
BRP157.019.4 rātrīr atho yāma vṛtās tv ayodhyām || 19 ||

brahmovāca:

BRP157.020.1 tasyātha vākyaṃ harayo 'numenire |
BRP157.020.2 tathaiva rātrīr aparāś catasraḥ |
BRP157.020.3 sampūjya devaṃ sakaleśvaraṃ taṃ |
BRP157.020.4 bhrātṛpriyaṃ tīrtham atho jagāma || 20 ||
BRP157.021.1 siddheśvaraṃ nāma jagatprasiddhaṃ |
BRP157.021.2 yasya prabhāvāt prabalo daśāsyaḥ |
BRP157.021.3 evaṃ tu pañcāham athoṣire te |
BRP157.021.4 svaṃ svaṃ pratiṣṭhāpitaliṅgam arcya || 21 ||
BRP157.022.1 śuśrūṣaṇaṃ tatra karoti vāyoḥ |
BRP157.022.2 suto 'nugāmī hanumān nṛpasya |
BRP157.022.3 gacchan nṛpendro hanumantam āha |
BRP157.022.4 liṅgāni sarvāṇi visarjayasva || 22 ||
BRP157.023.1 matsthāpitāny uttamamantravidbhis |
BRP157.023.2 tathetaraiḥ śaṅkarakiṅkaraiś ca |