494
BRP158.003.1 punaḥ sṛṣṭāḥ punas te 'pi yātās tān samavekṣitum |
BRP158.003.2 naiva te 'pi samāyātā ye gatās te gatā gatāḥ || 3 ||
BRP158.004.1 tadotpannā mahāprājñā divyā āṅgiraso mune |
BRP158.004.2 vedavedāṅgatattvajñāḥ sarvaśāstraviśāradāḥ || 4 ||
BRP158.005.1 te 'nujñātā aṅgirasā guruṃ natvā tapodhanāḥ |
BRP158.005.2 tapase niścitāḥ sarve naiva pṛṣṭvā tu mātaram || 5 ||
BRP158.006.1 sarvebhyo hy adhikā mātā gurubhyo gauraveṇa hi |
BRP158.006.2 tadā nārada kopena sā śaśāpa tadātmajān || 6 ||

mātovāca:

BRP158.007.1 mām anādṛtya ye putrāḥ pravṛttāś carituṃ tapaḥ |
BRP158.007.2 sarvair api prakārais tan na teṣāṃ siddhim eṣyati || 7 ||

brahmovāca:

BRP158.008.1 nānādeśāṃś ca cinvānās tapaḥsiddhiṃ na yānti ca |
BRP158.008.2 vighnam anveti tān sarvān itaś cetaś ca dhāvataḥ || 8 ||
BRP158.009.1 kvāpi tad rākṣasair vighnaṃ kvāpi tan mānuṣair abhūt |
BRP158.009.2 pramadābhiḥ kvacic cāpi kvāpi taddehadoṣataḥ || 9 ||
BRP158.010.1 evaṃ tu bhramamāṇās te yayuḥ sarve taponidhim |
BRP158.010.2 agastyaṃ tapatāṃ śreṣṭhaṃ kumbhayoniṃ jagadgurum || 10 ||
BRP158.011.1 namaskṛtvā hy āṅgirasā hy agnivaṃśasamudbhavāḥ |
BRP158.011.2 dakṣiṇāśāpatiṃ śāntaṃ vinītāḥ praṣṭum udyatāḥ || 11 ||

āṅgirasā ūcuḥ:

BRP158.012.1 bhagavan kena doṣeṇa tapo 'smākaṃ na sidhyati |
BRP158.012.2 nānāvidhair apy upāyaiḥ kurvatāṃ ca punaḥ punaḥ || 12 ||
BRP158.013.1 kiṃ kurmaḥ kaḥ prakāro 'tra tapasy eva bhavāma kim |
BRP158.013.2 upāyaṃ brūhi viprendra jyeṣṭho 'si tapasā dhruvam || 13 ||
BRP158.014.1 jñātāsi jñānināṃ brahman vaktāsi vadatāṃ varaḥ |
BRP158.014.2 śānto 'si yamināṃ nityaṃ dayāvān priyakṛt tathā || 14 ||
BRP158.015.1 akrodhanaś ca na dveṣṭā tasmād brūhi vivakṣitam |
BRP158.015.2 sāhaṅkārā dayāhīnā gurusevāvivarjitāḥ |
BRP158.015.3 asatyavādinaḥ krūrā na te tattvaṃ vijānate || 15 ||

brahmovāca:

BRP158.016.1 agastyaḥ prāha tān sarvān kṣaṇaṃ dhyātvā śanaiḥ śanaiḥ || 16 ||

agastya uvāca:

BRP158.017.1 śāntātmāno bhavanto vai sraṣṭāro brahmaṇā kṛtāḥ |
BRP158.017.2 na paryāptaṃ tapaś cābhūt smaradhvaṃ smayakāraṇam || 17 ||
BRP158.018.1 brahmaṇā nirmitāḥ pūrvaṃ ye gatāḥ sukham edhate |
BRP158.018.2 ye gatāḥ punar anveṣṭuṃ te ca tv āṅgiraso 'bhavan || 18 ||
BRP158.019.1 te yūyaṃ ca punaḥ kāle yātā yātāḥ śanaiḥ śanaiḥ |
BRP158.019.2 prajāpater apy adhikā bhavitāro na saṃśayaḥ || 19 ||
BRP158.020.1 ito yāntu tapas taptuṃ gaṅgāṃ trailokyapāvanīm |
BRP158.020.2 nopāyo 'nyo 'sti saṃsāre vinā gaṅgāṃ śivapriyām || 20 ||