495
BRP158.021.1 tatrāśrame puṇyadeśe jñānadaṃ pūjayiṣyatha |
BRP158.021.2 sa cchedayiṣyaty akhilaṃ saṃśayaṃ vo mahāmatiḥ |
BRP158.021.3 na siddhiḥ kvāpi keṣāñcid vinā sadguruṇā yataḥ || 21 ||

brahmovāca:

BRP158.022.1 te tam ūcur munivaraṃ jñānadaḥ ko 'bhidhīyate |
BRP158.022.2 brahmā viṣṇur maheśo vā ādityo vāpi candramāḥ || 22 ||
BRP158.023.1 agniś ca varuṇaḥ kaḥ syāj jñānado munisattama |
BRP158.023.2 agastyaḥ punar apy āha jñānadaḥ śrūyatām ayam || 23 ||
BRP158.024.1 yā āpaḥ so 'gnir ity ukto yo 'gniḥ sūryaḥ sa ucyate |
BRP158.024.2 yaś ca sūryaḥ sa vai viṣṇur yaś ca viṣṇuḥ sa bhāskaraḥ || 24 ||
BRP158.025.1 yaś ca brahmā sa vai rudro yo rudraḥ sarvam eva tat |
BRP158.025.2 yasya sarvaṃ tu taj jñānaṃ jñānadaḥ so 'tra kīrtyate || 25 ||
BRP158.026.1 deśikaprerakavyākhyākṛdupādhyāyadehadāḥ |
BRP158.026.2 guravaḥ santi bahavas teṣāṃ jñānaprado mahān || 26 ||
BRP158.027.1 tad eva jñānam atroktaṃ yena bhedo vihanyate |
BRP158.027.2 eka evādvayaḥ śambhur indramitrāgnināmabhiḥ |
BRP158.027.3 vadanti bahudhā viprā bhrāntopakṛtihetave || 27 ||

brahmovāca:

BRP158.028.1 etac chrutvā muner vākyaṃ gāthā gāyanta eva te |
BRP158.028.2 jagmuḥ pañcottarāṃ gaṅgāṃ pañca jagmuś ca dakṣiṇām || 28 ||
BRP158.029.1 agastyenoditān devān pūjayanto yathāvidhi |
BRP158.029.2 āsaneṣu viśeṣeṇa hy āsīnās tattvacintakāḥ || 29 ||
BRP158.030.1 teṣāṃ sarve suragaṇāḥ prītimanto 'bhavan mune |
BRP158.030.2 sraṣṭṛtvaṃ tu yugādau yat kalpitaṃ viśvayoninā || 30 ||
BRP158.031.1 adharmāṇāṃ nivṛttyarthaṃ vedānāṃ sthāpanāya ca |
BRP158.031.2 lokānām upakārārthaṃ dharmakāmārthasiddhaye || 31 ||
BRP158.032.1 purāṇasmṛtivedārthadharmaśāstrārthaniścaye |
BRP158.032.2 sraṣṭṛtvaṃ jagatām iṣṭaṃ tādṛgrūpā bhaviṣyatha || 32 ||
BRP158.033.1 prajāpatitvaṃ teṣāṃ vai bhaviṣyati śanaiḥ kramāt |
BRP158.033.2 yadā hy adharmo bhavitā vedānāṃ ca parābhavaḥ || 33 ||
BRP158.034.1 vedānāṃ vyasanaṃ tebhyo bhāvivyāsās tatas tu te |
BRP158.034.2 yadā yadā tu dharmasya glānir vedasya dṛśyate || 34 ||
BRP158.035.1 tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ |
BRP158.035.2 teṣāṃ yat tapasaḥ sthānaṃ gaṅgāyās tīram uttamam || 35 ||
BRP158.036.1 tatra tatra śivo viṣṇur aham āditya eva ca |
BRP158.036.2 agnir āpaḥ sarvam iti tatra sannihitaṃ sadā || 36 ||
BRP158.037.1 naitebhyaḥ pāvanaṃ kiñcin naitebhyas tv adhikaṃ kvacit |
BRP158.037.2 tattadākāratāṃ prāptaṃ paraṃ brahmaiva kevalam || 37 ||
BRP158.038.1 sarvātmakaḥ śivo vyāpī sarvabhāvasvarūpadhṛk |
BRP158.038.2 viśeṣatas tatra tīrthe sarvaprāṇyanukampayā || 38 ||
BRP158.039.1 sarvair devair anuvṛtas tadanugrahakārakaḥ |
BRP158.039.2 dharmavyāsās tu te jñeyā vedavyāsās tathaiva ca || 39 ||