70

Chapter 16: Genealogy of Vṛṣṇyandhakas; story of the Syamantaka-jewel

SS 43-45

lomaharṣaṇa uvāca:

BRP016.001.1 bhajamānasya putro 'tha rathamukhyo vidūrathaḥ |
BRP016.001.2 rājādhidevaḥ śūras tu vidūrathasuto 'bhavat || 1 ||
BRP016.002.1 rājādhidevasya sutā jajñire vīryavattarāḥ |
BRP016.002.2 dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ || 2 ||
BRP016.003.1 śamī ca daṇḍaśarmā ca dantaśatruś ca śatrujit |
BRP016.003.2 śravaṇā ca śraviṣṭhā ca svasārau sambabhūvatuḥ || 3 ||
BRP016.004.1 śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ |
BRP016.004.2 svayambhojaḥ svayambhojād bhadikaḥ sambabhūva ha || 4 ||
BRP016.005.1 tasya putrā babhūvur hi sarve bhīmaparākramāḥ |
BRP016.005.2 kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ || 5 ||
BRP016.006.1 devāntaś ca narāntaś ca bhiṣagvaitaraṇaś ca yaḥ |
BRP016.006.2 sudāntaś cātidāntaś ca nikāśyaḥ kāmadambhakaḥ || 6 ||
BRP016.007.1 devāntasyābhavat putro vidvān kambalabarhiṣaḥ |
BRP016.007.2 asamaujāḥ sutas tasya nāsamaujāś ca tāv ubhau || 7 ||
BRP016.008.1 ajātaputrāya sutān pradadāv asamaujase |
BRP016.008.2 sudaṃṣṭraś ca sucāruś ca kṛṣṇa ity andhakāḥ smṛtāḥ || 8 ||
BRP016.009.1 gāndhārī caiva mādrī ca kroṣṭubhārye babhūvatuḥ |
BRP016.009.2 gāndhārī janayām āsa anamitraṃ mahābalam || 9 ||
BRP016.010.1 mādrī yudhājitaṃ putraṃ tato vai devamīdhuṣam |
BRP016.010.2 anamitram amitrāṇāṃ jetāram aparājitam || 10 ||
BRP016.011.1 anamitrasuto nighno nighnato dvau babhūvatuḥ |
BRP016.011.2 prasenaś cātha satrājic chatrusenājitāv ubhau || 11 ||
BRP016.012.1 praseno dvāravatyāṃ tu nivasan yo mahāmaṇim |
BRP016.012.2 divyaṃ syamantakaṃ nāma sa sūryād upalabdhavān || 12 ||
BRP016.013.1 tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat |
BRP016.013.2 sa kadācin niśāpāye rathena rathināṃ varaḥ || 13 ||
BRP016.014.1 toyakūlam apaḥ spraṣṭum upasthātuṃ yayau ravim |
BRP016.014.2 tasyopatiṣṭhataḥ sūryaṃ vivasvān agrataḥ sthitaḥ || 14 ||
BRP016.015.1 vispaṣṭamūrtir bhagavāṃs tejomaṇḍalavān vibhuḥ |
BRP016.015.2 atha rājā vivasvantam uvāca sthitam agrataḥ || 15 ||
BRP016.016.1 yathaiva vyomni paśyāmi sadā tvāṃ jyotiṣāṃ pate |
BRP016.016.2 tejomaṇḍalinaṃ devaṃ tathaiva purataḥ sthitam || 16 ||
BRP016.017.1 ko viśeṣo 'sti me tvattaḥ sakhyenopagatasya vai |
BRP016.017.2 etac chrutvā tu bhagavān maṇiratnaṃ syamantakam || 17 ||
71
BRP016.018.1 svakaṇṭhād avamucyātha ekānte nyastavān vibhuḥ |
BRP016.018.2 tato vigrahavantaṃ taṃ dadarśa nṛpatis tadā || 18 ||
BRP016.019.1 prītimān atha taṃ dṛṣṭvā muhūrtaṃ kṛtavān kathām |
BRP016.019.2 tam abhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit || 19 ||
BRP016.020.1 lokān bhāsayase sarvān yena tvaṃ satataṃ prabho |
BRP016.020.2 tad etan maṇiratnaṃ me bhagavan dātum arhasi || 20 ||
BRP016.021.1 tataḥ syamantakamaṇiṃ dattavān bhāskaras tadā |
BRP016.021.2 sa tam ābadhya nagarīṃ praviveśa mahīpatiḥ || 21 ||
BRP016.022.1 taṃ janāḥ paryadhāvanta sūryo 'yaṃ gacchatīti ha |
BRP016.022.2 svāṃ purīṃ sa visiṣmāya rājā tv antaḥpuraṃ tathā || 22 ||
BRP016.023.1 taṃ prasenajitaṃ divyaṃ maṇiratnaṃ syamantakam |
BRP016.023.2 dadau bhrātre narapatiḥ premṇā satrājid uttamam || 23 ||
BRP016.024.1 sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane |
BRP016.024.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ hy abhūt || 24 ||
BRP016.025.1 lipsāṃ cakre prasenasya maṇiratne syamantake |
BRP016.025.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ || 25 ||
BRP016.026.1 kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ |
BRP016.026.2 syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt || 26 ||
BRP016.027.1 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ |
BRP016.027.2 nihatya maṇiratnaṃ tad ādāya prāviśad guhām || 27 ||
BRP016.028.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt |
BRP016.028.2 prārthanāṃ tāṃ maṇer baddhvā sarva eva śaśaṅkire || 28 ||
BRP016.029.1 sa śaṅkyamāno dharmātmā akārī tasya karmaṇaḥ |
BRP016.029.2 āhariṣye maṇim iti pratijñāya vanaṃ yayau || 29 ||
BRP016.030.1 yatra praseno mṛgayāṃ vyacarat tatra cāpy atha |
BRP016.030.2 prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ || 30 ||
BRP016.031.1 ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam |
BRP016.031.2 anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ || 31 ||
BRP016.032.1 sāśvaṃ hataṃ prasenaṃ tu nāvindata ca tanmaṇim |
BRP016.032.2 atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ || 32 ||
BRP016.033.1 ṛkṣeṇa nihato dṛṣṭaḥ padair ṛkṣas tu sūcitaḥ |
BRP016.033.2 padais tair anviyāyātha guhām ṛkṣasya mādhavaḥ || 33 ||
BRP016.034.1 sa hi ṛkṣabile vāṇīṃ śuśrāva pramaderitām |
BRP016.034.2 dhātryā kumāram ādāya sutaṃ jāmbavato dvijāḥ || 34 ||
BRP016.035.1 krīḍayantyā ca maṇinā mā rodīr ity atheritām || 35 ||

dhātry uvāca:

BRP016.036.1 siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ |
BRP016.036.2 sukumāraka mā rodīs tava hy eṣa syamantakaḥ || 36 ||
72
BRP016.037.1 vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau |
BRP016.037.2 praviśya tatra bhagavāṃs tad ṛkṣabilam añjasā || 37 ||
BRP016.038.1 sthāpayitvā biladvāre yadūṃl lāṅgalinā saha |
BRP016.038.2 śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa saḥ || 38 ||
BRP016.039.1 yuyudhe vāsudevas tu bile jāmbavatā saha |
BRP016.039.2 bāhubhyām eva govindo divasān ekaviṃśatim || 39 ||
BRP016.040.1 praviṣṭe 'tha bile kṛṣṇe baladevapuraḥsarāḥ |
BRP016.040.2 purīṃ dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan || 40 ||
BRP016.041.1 vāsudevo 'pi nirjitya jāmbavantaṃ mahābalam |
BRP016.041.2 lebhe jāmbavatīṃ kanyām ṛkṣarājasya sammatām || 41 ||
BRP016.042.1 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye |
BRP016.042.2 anunīyarkṣarājaṃ tu niryayau ca tato bilāt || 42 ||
BRP016.043.1 upāyād dvārakāṃ kṛṣṇaḥ sa vinītaiḥ puraḥsaraiḥ |
BRP016.043.2 evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ || 43 ||
BRP016.044.1 dadau satrājite taṃ vai sarvasātvatasaṃsadi |
BRP016.044.2 evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā || 44 ||
BRP016.045.1 ātmā viśodhitaḥ pāpād vinirjitya syamantakam |
BRP016.045.2 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ || 45 ||
BRP016.046.1 khyātimantas trayas teṣāṃ bhagaṅkāras tu pūrvajaḥ |
BRP016.046.2 vīro vātapatiś caiva vasumedhas tathaiva ca || 46 ||
BRP016.047.1 kumāryaś cāpi tisro vai dikṣu khyātā dvijottamāḥ |
BRP016.047.2 satyabhāmottamā tāsāṃ vratinī ca dṛḍhavratā || 47 ||
BRP016.048.1 tathā prasvāpinī caiva bhāryāṃ kṛṣṇāya tāṃ dadau |
BRP016.048.2 sabhākṣo bhaṅgakāris tu nāveyaś ca narottamau || 48 ||
BRP016.049.1 jajñāte guṇasampannau viśrutau rūpasampadā |
BRP016.049.2 mādryāḥ putro 'tha jajñe 'tha vṛṣṇiputro yudhājitaḥ || 49 ||
BRP016.050.1 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā |
BRP016.050.2 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata || 50 ||
BRP016.051.1 gāndinīṃ nāma tasyāś ca gāḥ sadā pradadau pitā |
BRP016.051.2 tasyāṃ jajñe mahābāhuḥ śrutavān atithipriyaḥ || 51 ||
BRP016.052.1 akrūro 'tha mahābhāgo jajñe vipuladakṣiṇaḥ |
BRP016.052.2 upamadgus tathā madgur mudaraś cārimardanaḥ || 52 ||
BRP016.053.1 ārikṣepas tathopekṣaḥ śatruhā cārimejayaḥ |
BRP016.053.2 dharmabhṛc cāpi dharmā ca gṛdhrabhojāndhakas tathā || 53 ||
BRP016.054.1 āvāhaprativāhau ca sundarī ca varāṅganā |
BRP016.054.2 viśrutāśvasya mahiṣī kanyā cāsya vasundharā || 54 ||
73
BRP016.055.1 rūpayauvanasampannā sarvasattvamanoharā |
BRP016.055.2 akrūreṇograsenāyāṃ sutau vai kulanandanau || 55 ||
BRP016.056.1 vasudevaś copadevaś ca jajñāte devavarcasau |
BRP016.056.2 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca || 56 ||
BRP016.057.1 aśvagrīvo 'śvabāhuś ca supārśvakagaveṣaṇau |
BRP016.057.2 ariṣṭanemiś ca sutā dharmo dharmabhṛd eva ca || 57 ||
BRP016.058.1 subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau |
BRP016.058.2 imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām || 58 ||
BRP016.059.1 veda mithyābhiśāpās taṃ na spṛśanti kadācana || 59 ||