73
BRP016.055.1 rūpayauvanasampannā sarvasattvamanoharā |
BRP016.055.2 akrūreṇograsenāyāṃ sutau vai kulanandanau || 55 ||
BRP016.056.1 vasudevaś copadevaś ca jajñāte devavarcasau |
BRP016.056.2 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca || 56 ||
BRP016.057.1 aśvagrīvo 'śvabāhuś ca supārśvakagaveṣaṇau |
BRP016.057.2 ariṣṭanemiś ca sutā dharmo dharmabhṛd eva ca || 57 ||
BRP016.058.1 subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau |
BRP016.058.2 imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām || 58 ||
BRP016.059.1 veda mithyābhiśāpās taṃ na spṛśanti kadācana || 59 ||

Chapter 17: Story of the Syamantaka-jewel (part 2)

SS 45-46

lomaharṣaṇa uvāca:

BRP017.001.1 yat tu satrājite kṛṣṇo maṇiratnaṃ syamantakam |
BRP017.001.2 dadāv ahārayad babhrur bhojena śatadhanvanā || 1 ||
BRP017.002.1 sadā hi prārthayām āsa satyabhāmām aninditām |
BRP017.002.2 akrūro 'ntaram anviṣyan maṇiṃ caiva syamantakam || 2 ||
BRP017.003.1 satrājitaṃ tato hatvā śatadhanvā mahābalaḥ |
BRP017.003.2 rātrau taṃ maṇim ādāya tato 'krūrāya dattavān || 3 ||
BRP017.004.1 akrūras tu tadā viprā ratnam ādāya cottamam |
BRP017.004.2 samayaṃ kārayāṃ cakre nāvedyo 'haṃ tvayety uta || 4 ||
BRP017.005.1 vayam abhyutprapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam |
BRP017.005.2 mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam || 5 ||
BRP017.006.1 hate pitari duḥkhārtā satyabhāmā manasvinī |
BRP017.006.2 prayayau ratham āruhya nagaraṃ vāraṇāvatam || 6 ||
BRP017.007.1 satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ |
BRP017.007.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat || 7 ||
BRP017.008.1 pāṇḍavānāṃ ca dagdhānāṃ hariḥ kṛtvodakakriyām |
BRP017.008.2 kulyārthe cāpi pāṇḍūnāṃ nyayojayata sātyakim || 8 ||
BRP017.009.1 tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ |
BRP017.009.2 pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt || 9 ||

śrīkṛṣṇa uvāca:

BRP017.010.1 hataḥ prasenaḥ siṃhena satrājic chatadhanvanā |
BRP017.010.2 syamantakas tu madnāmī tasya prabhur ahaṃ vibho || 10 ||
BRP017.011.1 tad āroha rathaṃ śīghraṃ bhojaṃ hatvā mahāratham |
BRP017.011.2 syamantako mahābāho asmākaṃ sa bhaviṣyati || 11 ||

lomaharṣaṇa uvāca:

BRP017.012.1 tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ |
BRP017.012.2 śatadhanvā tato 'krūraṃ sarvatodiśam aikṣata || 12 ||
BRP017.013.1 saṃrabdhau tāv ubhau tatra dṛṣṭvā bhojajanārdanau |
BRP017.013.2 śakto 'pi śāpād dhārdikyam akrūro nānvapadyata || 13 ||