72
BRP016.037.1 vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau |
BRP016.037.2 praviśya tatra bhagavāṃs tad ṛkṣabilam añjasā || 37 ||
BRP016.038.1 sthāpayitvā biladvāre yadūṃl lāṅgalinā saha |
BRP016.038.2 śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa saḥ || 38 ||
BRP016.039.1 yuyudhe vāsudevas tu bile jāmbavatā saha |
BRP016.039.2 bāhubhyām eva govindo divasān ekaviṃśatim || 39 ||
BRP016.040.1 praviṣṭe 'tha bile kṛṣṇe baladevapuraḥsarāḥ |
BRP016.040.2 purīṃ dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan || 40 ||
BRP016.041.1 vāsudevo 'pi nirjitya jāmbavantaṃ mahābalam |
BRP016.041.2 lebhe jāmbavatīṃ kanyām ṛkṣarājasya sammatām || 41 ||
BRP016.042.1 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye |
BRP016.042.2 anunīyarkṣarājaṃ tu niryayau ca tato bilāt || 42 ||
BRP016.043.1 upāyād dvārakāṃ kṛṣṇaḥ sa vinītaiḥ puraḥsaraiḥ |
BRP016.043.2 evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ || 43 ||
BRP016.044.1 dadau satrājite taṃ vai sarvasātvatasaṃsadi |
BRP016.044.2 evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā || 44 ||
BRP016.045.1 ātmā viśodhitaḥ pāpād vinirjitya syamantakam |
BRP016.045.2 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ || 45 ||
BRP016.046.1 khyātimantas trayas teṣāṃ bhagaṅkāras tu pūrvajaḥ |
BRP016.046.2 vīro vātapatiś caiva vasumedhas tathaiva ca || 46 ||
BRP016.047.1 kumāryaś cāpi tisro vai dikṣu khyātā dvijottamāḥ |
BRP016.047.2 satyabhāmottamā tāsāṃ vratinī ca dṛḍhavratā || 47 ||
BRP016.048.1 tathā prasvāpinī caiva bhāryāṃ kṛṣṇāya tāṃ dadau |
BRP016.048.2 sabhākṣo bhaṅgakāris tu nāveyaś ca narottamau || 48 ||
BRP016.049.1 jajñāte guṇasampannau viśrutau rūpasampadā |
BRP016.049.2 mādryāḥ putro 'tha jajñe 'tha vṛṣṇiputro yudhājitaḥ || 49 ||
BRP016.050.1 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā |
BRP016.050.2 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata || 50 ||
BRP016.051.1 gāndinīṃ nāma tasyāś ca gāḥ sadā pradadau pitā |
BRP016.051.2 tasyāṃ jajñe mahābāhuḥ śrutavān atithipriyaḥ || 51 ||
BRP016.052.1 akrūro 'tha mahābhāgo jajñe vipuladakṣiṇaḥ |
BRP016.052.2 upamadgus tathā madgur mudaraś cārimardanaḥ || 52 ||
BRP016.053.1 ārikṣepas tathopekṣaḥ śatruhā cārimejayaḥ |
BRP016.053.2 dharmabhṛc cāpi dharmā ca gṛdhrabhojāndhakas tathā || 53 ||
BRP016.054.1 āvāhaprativāhau ca sundarī ca varāṅganā |
BRP016.054.2 viśrutāśvasya mahiṣī kanyā cāsya vasundharā || 54 ||