503
BRP161.049.1 grāmyāraṇyāś ca paśavo nakhebhyaḥ sarvato 'bhavan |
BRP161.049.2 kṛmikīṭapataṅgādi pāyūpasthād ajāyata || 49 ||
BRP161.050.1 sthāvaraṃ jaṅgamaṃ kiñcid dṛśyādṛśyaṃ ca kiñcana |
BRP161.050.2 tasmāt sarvam abhūd devā mattaś cāpy abhavan punaḥ |
BRP161.050.3 etasminn antare saiva viṣṇor vāg abravīc ca mām || 50 ||

ākāśavāg uvāca:

BRP161.051.1 sarvaṃ sampūrṇam abhavat sṛṣṭir jātā tathepsitā |
BRP161.051.2 idānīṃ juhudhi hy agnau pātrāṇi ca samāni ca || 51 ||
BRP161.052.1 visarjaya tathā yūpaṃ praṇītāṃ ca kuśāṃs tathā |
BRP161.052.2 ṛtvigrūpaṃ yajñarūpam uddeśyaṃ dhyeyam eva ca || 52 ||
BRP161.053.1 sruvaṃ ca puruṣaṃ pāśān sarvaṃ brahman visarjaya || 53 ||

brahmovāca:

BRP161.054.1 tadvākyasamakālaṃ tu kramaśo yajñayoniṣu |
BRP161.054.2 gārhapatye dakṣiṇāgnau tathā caiva mahāmune || 54 ||
BRP161.055.1 pūrvasminn api caivāgnau kramaśo juhvatas tadā |
BRP161.055.2 tatra tatra jagadyonim anusandhāya pūruṣam || 55 ||
BRP161.056.1 mantrapūtaṃ śuciḥ samyag yajñadevo jaganmayaḥ |
BRP161.056.2 lokanātho viśvakartā kuṇḍānāṃ tatra sannidhau || 56 ||
BRP161.057.1 śuklarūpadharo viṣṇur bhaved āhavanīyake |
BRP161.057.2 śyāmo viṣṇur dakṣiṇāgneḥ pīto gṛhapateḥ kaveḥ || 57 ||
BRP161.058.1 sarvakālaṃ teṣu viṣṇur ato deśeṣu saṃsthitaḥ |
BRP161.058.2 na tena rahitaṃ kiñcid viṣṇunā viśvayoninā || 58 ||
BRP161.059.1 praṇītāyāḥ praṇayanaṃ mantraiś cākaravaṃ tataḥ |
BRP161.059.2 praṇītodakam apy etat praṇīteti nadī śubhā || 59 ||
BRP161.060.1 vyasarjayaṃ praṇītāṃ tāṃ mārjayitvā kuśair atha |
BRP161.060.2 mārjane kriyamāṇe tu praṇītodakabindavaḥ || 60 ||
BRP161.061.1 patitās tatra tīrthāni jātāni guṇavanti ca |
BRP161.061.2 sañjātā muniśārdūla snānāt kratuphalapradā || 61 ||
BRP161.062.1 yālaṅkṛtā sarvakālaṃ devadevena śārṅgiṇā |
BRP161.062.2 sopānapaṅktiḥ sarveṣāṃ vaikuṇṭhārohaṇāya sā || 62 ||
BRP161.063.1 sammārjitāḥ kuśā yatra patitā bhūtale śubhe |
BRP161.063.2 kuśatarpaṇam ākhyātaṃ bahupuṇyaphalapradam || 63 ||
BRP161.064.1 kuśaiś ca tarpitāḥ sarve kuśatarpaṇam ucyate |
BRP161.064.2 paścāc ca saṅgatā tatra gautamī kāraṇāntarāt || 64 ||
BRP161.065.1 praṇītāyāṃ mahābuddhe praṇītāsaṅgamo 'bhavat |
BRP161.065.2 kuśatarpaṇadeśe tu tat tīrthaṃ kuśatarpaṇam || 65 ||
BRP161.066.1 tatraiva kalpito yūpo mayā vindhyasya cottare |
BRP161.066.2 visṛṣṭo lokapūjyo 'sau viṣṇor āsīt samāśrayaḥ || 66 ||
BRP161.067.1 akṣayaś cābhavac chrīmān akṣayo 'sau vaṭo 'bhavat |
BRP161.067.2 nityaś ca kālarūpo 'sau smaraṇāt kratupuṇyadaḥ || 67 ||
BRP161.068.1 maddevayajanaṃ cedaṃ daṇḍakāraṇyam ucyate |
BRP161.068.2 sampūrṇe tu kratau viṣṇur mayā bhaktyā prasāditaḥ || 68 ||