501

brahmovāca:

BRP161.013.1 tato 'ham abravaṃ vācaṃ paruṣāṃ tatra nārada |
BRP161.013.2 kathaṃ srakṣye kva vā srakṣye kena srakṣya idaṃ jagat || 13 ||
BRP161.014.1 saiva vāg abravīd daivī prakṛtir yābhidhīyate |
BRP161.014.2 viṣṇunā preritā mātā jagadīśā jaganmayī || 14 ||

ākāśavāg uvāca:

BRP161.015.1 yajñaṃ kuru tataḥ śaktis te bhavitrī na saṃśayaḥ |
BRP161.015.2 yajño vai viṣṇur ity eṣā śrutir brahman sanātanī || 15 ||
BRP161.016.1 kiṃ yajvanām asādhyaṃ syād iha loke paratra ca || 16 ||

brahmovāca:

BRP161.017.1 punas tām abravaṃ devīṃ kva vā keneti tad vada |
BRP161.017.2 yajñaḥ kāryo mahābhāge tataḥ sovāca māṃ prati || 17 ||

ākāśavāg uvāca:

BRP161.018.1 oṅkārabhūtā yā devī mātṛkalpā jaganmayī |
BRP161.018.2 karmabhūmau yajasveha yajñeśaṃ yajñapūruṣam || 18 ||
BRP161.019.1 sa eva sādhanaṃ te syāt tena taṃ yaja suvrata |
BRP161.019.2 yajñaḥ svāhā svadhā mantrā brāhmaṇā havirādikam || 19 ||
BRP161.020.1 harir evākhilaṃ tena sarvaṃ viṣṇor avāpyate || 20 ||

brahmovāca:

BRP161.021.1 punas tām abravaṃ devīṃ karmabhūḥ kva vidhīyate |
BRP161.021.2 tadā nārada naivāsīd bhāgīrathy atha narmadā || 21 ||
BRP161.022.1 yamunā naiva tāpī sā sarasvaty atha gautamī |
BRP161.022.2 samudro vā nadaḥ kaścin na saraḥ sarito 'malāḥ |
BRP161.022.3 sā śaktiḥ punar apy evaṃ mām uvāca punaḥ punaḥ || 22 ||

daivī vāg uvāca:

BRP161.023.1 sumeror dakṣiṇe pārśve tathā himavato gireḥ |
BRP161.023.2 dakṣiṇe cāpi vindhyasya sahyāc caivātha dakṣiṇe |
BRP161.023.3 sarvasya sarvakāle tu karmabhūmiḥ śubhodayā || 23 ||

brahmovāca:

BRP161.024.1 tat tu vākyam atho śrutvā tyaktvā meruṃ mahāgirim |
BRP161.024.2 taṃ pradeśam athāgatya sthātavyaṃ kvety acintayam |
BRP161.024.3 tato mām abravīt saiva viṣṇor vāṇy aśarīriṇī || 24 ||

ākāśavāg uvāca:

BRP161.025.1 ito gaccha itas tiṣṭha tathopaviśa cātra hi |
BRP161.025.2 saṅkalpaṃ kuru yajñasya sa te yajñaḥ samāpyate || 25 ||
BRP161.026.1 kṛte caivātha saṅkalpe yajñārthe surasattama |
BRP161.026.2 yad vadanty akhilā vedā vidhe tat tat samācara || 26 ||

brahmovāca:

BRP161.027.1 itihāsapurāṇāni yad anyac chabdagocaram |
BRP161.027.2 svato mukhe mama prāyād abhūc ca smṛtigocaram || 27 ||
BRP161.028.1 vedārthaś ca mayā sarvo jñāto 'sau tatkṣaṇena ca |
BRP161.028.2 tataḥ puruṣasūktaṃ tad asmaraṃ lokaviśrutam || 28 ||