502
BRP161.029.1 yajñopakaraṇaṃ sarvaṃ tad uktaṃ ca tv akalpayam |
BRP161.029.2 taduktena prakāreṇa yajñapātrāṇy akalpayam || 29 ||
BRP161.030.1 ahaṃ sthitvā yatra deśe śucir bhūtvā yatātmavān |
BRP161.030.2 dīkṣito vipradeśo 'sau mannāmnā tu prakīrtitaḥ || 30 ||
BRP161.031.1 maddevayajanaṃ puṇyaṃ nāmnā brahmagiriḥ smṛtaḥ |
BRP161.031.2 caturaśītiparyantaṃ yojanāni mahāmune || 31 ||
BRP161.032.1 maddevayajanaṃ puṇyaṃ pūrvato brahmaṇo gireḥ |
BRP161.032.2 tatra madhye vedikā syād gārhapatyo 'sya dakṣiṇe || 32 ||
BRP161.033.1 tatra cāhavanīyasya evam agnīṃs tv akalpayam |
BRP161.033.2 vinā patnyā na sidhyeta yajñaḥ śrutinidarśanāt || 33 ||
BRP161.034.1 śarīram ātmano 'haṃ vai dvedhā cākaravaṃ mune |
BRP161.034.2 pūrvārdhena tataḥ patnī mamābhūd yajñasiddhaye || 34 ||
BRP161.035.1 uttareṇa tv ahaṃ tadvad ardho jāyā iti śruteḥ |
BRP161.035.2 kālaṃ vasantam utkṛṣṭam ājyarūpeṇa nārada || 35 ||
BRP161.036.1 akalpayaṃ tathā cedhmaṃ grīṣmaṃ cāpi śarad dhaviḥ |
BRP161.036.2 ṛtuṃ ca prāvṛṣaṃ putra tadā barhir akalpayam || 36 ||
BRP161.037.1 chandāṃsi sapta vai tatra tadā paridhayo 'bhavan |
BRP161.037.2 kalākāṣṭhānimeṣā hi samitpātrakuśāḥ smṛtāḥ || 37 ||
BRP161.038.1 yo 'nādiś ca tv anantaś ca svayaṃ kālo 'bhavat tadā |
BRP161.038.2 yūparūpeṇa devarṣe yoktraṃ ca paśubandhanam || 38 ||
BRP161.039.1 sattvāditriguṇāḥ pāśā naiva tatrābhavat paśuḥ |
BRP161.039.2 tato 'ham abravaṃ vācaṃ vaiṣṇavīm aśarīriṇīm || 39 ||
BRP161.040.1 vinaiva paśunā nāyaṃ yajñaḥ parisamāpyate |
BRP161.040.2 tato mām avadad devī saiva nityāśarīriṇī || 40 ||

ākāśavāg uvāca:

BRP161.041.1 pauruṣeṇātha sūktena stuhi taṃ puruṣaṃ param || 41 ||

brahmovāca:

BRP161.042.1 tathety uktvā stūyamāne devadeve janārdane |
BRP161.042.2 mama cotpādake bhaktyā sūktena puruṣasya hi || 42 ||
BRP161.043.1 sā ca mām abravīd devī brahman māṃ tvaṃ paśuṃ kuru |
BRP161.043.2 tadā vijñāya puruṣaṃ janakaṃ mama cāvyayam || 43 ||
BRP161.044.1 kālayūpasya pārśve taṃ guṇapāśair niveśitam |
BRP161.044.2 barhisthitam ahaṃ praukṣaṃ puruṣaṃ jātam agrataḥ || 44 ||
BRP161.045.1 etasminn antare tatra tasmāt sarvam abhūd idam |
BRP161.045.2 brāhmaṇās tu mukhāt tasya 'bhavan bāhvoś ca kṣatriyāḥ || 45 ||
BRP161.046.1 mukhād indras tathāgniś ca śvasanaḥ prāṇato 'bhavat |
BRP161.046.2 diśaḥ śrotrāt tathā śīrṣṇaḥ sarvaḥ svargo 'bhavat tadā || 46 ||
BRP161.047.1 manasaś candramā jātaḥ sūryo 'bhūc cakṣuṣas tathā |
BRP161.047.2 antarikṣaṃ tathā nābher ūrubhyāṃ viśa eva ca || 47 ||
BRP161.048.1 padbhyāṃ śūdraś ca sañjātas tathā bhūmir ajāyata |
BRP161.048.2 ṛṣayo romakūpebhya oṣadhyaḥ keśato 'bhavan || 48 ||