504
BRP161.069.1 yo virāḍ ucyate vede yasmān mūrtam ajāyata |
BRP161.069.2 yasmāc ca mama cotpattir yasyedaṃ vikṛtaṃ jagat || 69 ||
BRP161.070.1 tam ahaṃ devadeveśam abhivandya vyasarjayam |
BRP161.070.2 yojanāni caturviṃśan maddevayajanaṃ śubham || 70 ||
BRP161.071.1 tasmād adyāpi kuṇḍāni santi ca trīṇi nārada |
BRP161.071.2 yajñeśvarasvarūpāṇi viṣṇor vai cakrapāṇinaḥ || 71 ||
BRP161.072.1 tataḥ prabhṛti cākhyātaṃ maddevayajanaṃ ca tat |
BRP161.072.2 tatrasthaḥ kṛmikīṭādiḥ so 'py ante muktibhājanam || 72 ||
BRP161.073.1 dharmabījaṃ muktibījaṃ daṇḍakāraṇyam ucyate |
BRP161.073.2 viśeṣād gautamīśliṣṭo deśaḥ puṇyatamo 'bhavat || 73 ||
BRP161.074.1 praṇītāsaṅgame cāpi kuśatarpaṇa eva vā |
BRP161.074.2 snānadānādi yaḥ kuryāt sa gacchet paramaṃ padam || 74 ||
BRP161.075.1 smaraṇaṃ paṭhanaṃ vāpi śravaṇaṃ cāpi bhaktitaḥ |
BRP161.075.2 sarvakāmapradaṃ puṃsāṃ bhuktimuktipradaṃ viduḥ || 75 ||
BRP161.076.1 ubhayos tīrayos tatra tīrthāny āhur manīṣiṇaḥ |
BRP161.076.2 ṣaḍaśītisahasrāṇi teṣu puṇyaṃ puroditam || 76 ||
BRP161.077.1 vārāṇasyā api mune kuśatarpaṇam uttamam |
BRP161.077.2 nānena sadṛśaṃ tīrthaṃ vidyate sacarācare || 77 ||
BRP161.078.1 brahmahatyādipāpānāṃ smaraṇād api nāśanam |
BRP161.078.2 tīrtham etan mune proktaṃ svargadvāraṃ mahītale || 78 ||

Chapter 162: Story of Manyu helping the gods against the demons

SS 260-261

brahmovāca:

BRP162.001.1 manyutīrtham iti khyātaṃ sarvapāpapraṇāśanam |
BRP162.001.2 sarvakāmapradaṃ nṝṇāṃ smaraṇād aghanāśanam || 1 ||
BRP162.002.1 tasya prabhāvaṃ vakṣyāmi śṛṇuṣvāvahito mune |
BRP162.002.2 devānāṃ dānavānāṃ ca saṅgaro 'bhūn mithaḥ purā || 2 ||
BRP162.003.1 tatrājayan naiva surā dānavā jayino 'bhavan |
BRP162.003.2 parāṅmukhāḥ suragaṇāḥ saṅgarād gatacetasaḥ || 3 ||
BRP162.004.1 mām abhyetya samūcus te dehi no 'bhayakāraṇam |
BRP162.004.2 tān ahaṃ pratyavocaṃ vai gaṅgāṃ gacchata sarvaśaḥ || 4 ||
BRP162.005.1 tatra vai gautamītīre stutvā devaṃ maheśvaram |
BRP162.005.2 anapāyanirāyāsasahajānandasundaram || 5 ||
BRP162.006.1 lapsyate sarvavibudhā jayahetur maheśvarāt |
BRP162.006.2 tathety uktvā suragaṇāḥ stuvanti sma maheśvaram || 6 ||
BRP162.007.1 tapo 'tapyanta kecid vai nanṛtuś ca tathāpare |
BRP162.007.2 asnāpayaṃś ca kecic ca 'pūjayaṃś ca tathāpare || 7 ||
BRP162.008.1 tataḥ prasanno bhagavāñ śūlapāṇir maheśvaraḥ |
BRP162.008.2 devān athābravīt tuṣṭo vriyatāṃ yad abhīpsitam || 8 ||