506
BRP162.029.1 tam avāpya surāḥ sarve jayam āpuś ca saṅgare |
BRP162.029.2 jayo manyuś ca śauryaṃ ca īśatejaḥsamudbhavam || 29 ||
BRP162.030.1 manyunā jayam āpyātha kṛtvā daityaiś ca saṅgamam |
BRP162.030.2 yathāgataṃ yayuḥ sarve manyunā parirakṣitāḥ || 30 ||
BRP162.031.1 yatra vai gautamītīre śivam ārādhya te surāḥ |
BRP162.031.2 manyum āpur jayaṃ caiva manyutīrthaṃ tad ucyate || 31 ||
BRP162.032.1 utpattiṃ ca tathā manyor yo naraḥ prayataḥ smaret |
BRP162.032.2 vijayo jāyate tasya na kaiścit paribhūyate || 32 ||
BRP162.033.1 na manyutīrthasadṛśaṃ pāvanaṃ hi mahāmune |
BRP162.033.2 yatra sākṣān manyurūpī sarvadā śaṅkaraḥ sthitaḥ |
BRP162.033.3 tatra snānaṃ ca dānaṃ ca smaraṇaṃ sarvakāmadam || 33 ||

Chapter 163: Śākalya, a devotee of Viṣṇu, and the Rākṣasa Paraśu

SS 261-262

brahmovāca:

BRP163.001.1 sārasvataṃ nāma tīrthaṃ sarvakāmapradaṃ śubham |
BRP163.001.2 bhuktimuktipradaṃ nṝṇāṃ sarvapāpapraṇāśanam || 1 ||
BRP163.002.1 sarvarogapraśamanaṃ sarvasiddhipradāyakam |
BRP163.002.2 tatremaṃ śṛṇu vṛttāntaṃ vistareṇātha nārada || 2 ||
BRP163.003.1 puṣpotkaṭāt pūrvabhāge parvato lokaviśrutaḥ |
BRP163.003.2 śubhro nāma giriśreṣṭho gautamyā dakṣiṇe taṭe || 3 ||
BRP163.004.1 śākalya iti vikhyāto muniḥ paramanaiṣṭhikaḥ |
BRP163.004.2 tasmiñ śubhre puṇyagirau tapas tepe hy anuttamam || 4 ||
BRP163.005.1 tapasyantaṃ dvijaśreṣṭhaṃ gautamītīram āśritam |
BRP163.005.2 sarve bhūtagaṇā nityaṃ praṇamanti stuvanti tam || 5 ||
BRP163.006.1 agniśuśrūṣaṇaparaṃ vedādhyayanatatparam |
BRP163.006.2 ṛṣigandharvasumanaḥsevite tatra parvate || 6 ||
BRP163.007.1 tasmin girau mahāpuṇye devadvijabhayaṅkaraḥ |
BRP163.007.2 yajñadveṣī brahmahantā paraśur nāma rākṣasaḥ || 7 ||
BRP163.008.1 kāmarūpī vicarati nānārūpadharo vane |
BRP163.008.2 kṣaṇaṃ ca brahmarūpeṇa kadācid vyāghrarūpadhṛk || 8 ||
BRP163.009.1 kadācid devarūpeṇa kadācit paśurūpadhṛk |
BRP163.009.2 kadācit pramadārūpaḥ kadācin mṛgarūpataḥ || 9 ||
BRP163.010.1 kadācid bālarūpeṇa evaṃ carati pāpakṛt |
BRP163.010.2 yatrāste brāhmaṇo vidvāñ śākalyo munisattamaḥ || 10 ||
BRP163.011.1 tam āyāti mahāpāpī paraśū rākṣasādhamaḥ |
BRP163.011.2 śuciṣmantaṃ dvijaśreṣṭhaṃ paraśur nityam eva ca || 11 ||
BRP163.012.1 netuṃ hantuṃ pravṛtto 'pi na śaśāka sa pāpakṛt |
BRP163.012.2 sa kadācid dvijaśreṣṭho devān abhyarcya yatnataḥ || 12 ||
BRP163.013.1 bhoktukāmaḥ kilāyātas tatrāyāt paraśur mune |
BRP163.013.2 brahmarūpadharo bhūtvā śithilaḥ palito 'balī |
BRP163.013.3 kanyām ādāya kāñcic ca śākalyaṃ vākyam abravīt || 13 ||