507

paraśur uvāca:

BRP163.014.1 bhojanasyārthinaṃ viddhi māṃ ca kanyām imāṃ dvija |
BRP163.014.2 ātithyakāle samprāptaṃ kṛtakṛtyo 'si mānada || 14 ||
BRP163.015.1 ta eva dhanyā loke 'smin yeṣām atithayo gṛhāt |
BRP163.015.2 pūrṇābhilāṣā niryānti jīvanto 'pi mṛtāḥ pare || 15 ||
BRP163.016.1 bhojane tūpaviṣṭe tu ātmārthaṃ kalpitaṃ tu yat |
BRP163.016.2 atithibhyas tu yo dadyād dattā tena vasundharā || 16 ||

brahmovāca:

BRP163.017.1 etac chrutvā tu śākalyo dadāmīty evam abravīt |
BRP163.017.2 āsane copaveśyāthājñānāt taṃ paraśuṃ dvijam || 17 ||
BRP163.018.1 yathānyāyaṃ pūjayitvā śākalyo bhojanaṃ dadau |
BRP163.018.2 āpośanaṃ kare kṛtvā paraśur vākyam abravīt || 18 ||

paraśur uvāca:

BRP163.019.1 dūrād abhyāgataṃ śrāntam anugacchanti devatāḥ |
BRP163.019.2 tasmiṃs tṛpte tu tṛptāḥ syur atṛpte tu viparyayaḥ || 19 ||
BRP163.020.1 atithiś cāpavādī ca dvāv etau viśvabāndhavau |
BRP163.020.2 apavādī haret pāpam atithiḥ svargasaṅkramaḥ || 20 ||
BRP163.021.1 abhyāgataṃ pathi śrāntaṃ sāvajñaṃ yo 'bhivīkṣate |
BRP163.021.2 tatkṣaṇād eva naśyanti tasya dharmayaśaḥśriyaḥ || 21 ||
BRP163.022.1 tasmād abhyāgataḥ śrānto yāce 'haṃ tvāṃ dvijottama |
BRP163.022.2 dāsyase yadi me kāmaṃ tad bhokṣye 'haṃ na cānyathā || 22 ||

brahmovāca:

BRP163.023.1 dattam ity eva śākalyo bhuṅkṣvety evāha rākṣasam |
BRP163.023.2 tataḥ provāca paraśur ahaṃ rākṣasasattamaḥ || 23 ||
BRP163.024.1 nāhaṃ dvijas tava ripur na vṛddhaḥ palitaḥ kṛśaḥ |
BRP163.024.2 bahūni me vyatītāni varṣāṇi tvāṃ prapaśyataḥ || 24 ||
BRP163.025.1 śuṣyanti mama gātrāṇi grīṣme svalpodakaṃ yathā |
BRP163.025.2 tasmān neṣye sānugaṃ tvāṃ bhakṣayiṣye dvijottama || 25 ||

brahmovāca:

BRP163.026.1 śrutvā paraśuvākyaṃ tac chākalyo vākyam abravīt || 26 ||

śākalya uvāca:

BRP163.027.1 ye mahākulasambhūtā vijñātasakalāgamāḥ |
BRP163.027.2 tat pratiśrutam abhyeti na jātv atra viparyayam || 27 ||
BRP163.028.1 yathocitaṃ kuru sakhe tathāpi śṛṇu me vacaḥ |
BRP163.028.2 nihantum apy udyateṣu vaktavyaṃ hitam uttamaiḥ || 28 ||
BRP163.029.1 brāhmaṇo 'haṃ vajratanuḥ sarvato rakṣako hariḥ |
BRP163.029.2 pādau rakṣatu me viṣṇuḥ śiro devo janārdanaḥ || 29 ||
BRP163.030.1 bāhū rakṣatu vārāhaḥ pṛṣṭhaṃ rakṣatu kūrmarāṭ |
BRP163.030.2 hṛdayaṃ rakṣatāt kṛṣṇo hy aṅgulī rakṣatān mṛgaḥ || 30 ||
BRP163.031.1 mukhaṃ rakṣatu vāgīśo netre rakṣatu pakṣigaḥ |
BRP163.031.2 śrotraṃ rakṣatu vitteśaḥ sarvato rakṣatād bhavaḥ |
BRP163.031.3 nānāpatsv ekaśaraṇaṃ devo nārāyaṇaḥ svayam || 31 ||