Chapter 164: Story of King Pavamāna and the Ciccika-bird

SS 262-264

brahmovāca:

BRP164.001.1 ciccikātīrtham ity uktaṃ sarvarogavināśanam |
BRP164.001.2 sarvacintāpraharaṇaṃ sarvaśāntikaraṃ nṛṇām || 1 ||
BRP164.002.1 tasya svarūpaṃ vakṣyāmi śubhre tasmin nagottame |
BRP164.002.2 gaṅgāyā uttare pāre yatra devo gadādharaḥ || 2 ||
BRP164.003.1 ciccikaḥ pakṣirāṭ tatra bheruṇḍo yo 'bhidhīyate |
BRP164.003.2 sadā vasati tatraiva māṃsāśī śvetaparvate || 3 ||
BRP164.004.1 nānāpuṣpaphalākīrṇaiḥ sarvartukusumair nagaiḥ |
BRP164.004.2 sevite dvijamukhyaiś ca gautamyā copaśobhite || 4 ||
BRP164.005.1 siddhacāraṇagandharvakinnarāmarasaṅkule |
BRP164.005.2 tatsamīpe nagaḥ kaścid dvipadāṃ ca catuṣpadām || 5 ||
BRP164.006.1 rogārtikṣuttṛṣācintāmaraṇānāṃ na bhājanam |
BRP164.006.2 evaṃ guṇānvite śaile nānāmunigaṇāvṛte || 6 ||
BRP164.007.1 pūrvadeśādhipaḥ kaścit pavamāna iti śrutaḥ |
BRP164.007.2 kṣatradharmarataḥ śrīmān devabrāhmaṇapālakaḥ || 7 ||
BRP164.008.1 balena mahatā yuktaḥ sapurodhā vanaṃ yayau |
BRP164.008.2 reme strībhir manojñābhir nṛtyavāditrajaiḥ sukhaiḥ || 8 ||
BRP164.009.1 sa ca evaṃ dhanuṣpāṇir mṛgayāśīlibhir vṛtaḥ |
BRP164.009.2 evaṃ bhraman kadācit sa śrānto drumam upāgataḥ || 9 ||
BRP164.010.1 gautamītīrasambhūtaṃ nānāpakṣigaṇair vṛtam |
BRP164.010.2 āśramāṇāṃ gṛhapatiṃ dharmajñam iva sevitam || 10 ||
BRP164.011.1 tam āśritya nagaśreṣṭhaṃ pavamāno nṛpottamaḥ |
BRP164.011.2 sa viśrānto janavṛta īkṣāṃ cakre nagottamam || 11 ||
BRP164.012.1 tatrāpaśyad dvijaṃ sthūlaṃ dvimukhaṃ śobhanākṛtim |
BRP164.012.2 cintāviṣṭaṃ tathā śrāntaṃ tam apṛcchan nṛpottamaḥ || 12 ||

rājovāca:

BRP164.013.1 ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase |
BRP164.013.2 naivātra kaścid duḥkhārtaḥ kasmāt tvaṃ duḥkham āgataḥ || 13 ||

brahmovāca:

BRP164.014.1 tataḥ provāca nṛpatiṃ pavamānaṃ śanaiḥ śanaiḥ |
BRP164.014.2 samāśvastamanāḥ pakṣī cicciko niḥśvasan muhuḥ || 14 ||
510

ciccika uvāca:

BRP164.015.1 matto bhayaṃ na cānyeṣāṃ mama vānyopapāditam |
BRP164.015.2 nānāpuṣpaphalākīrṇaṃ munibhiḥ parisevitam || 15 ||
BRP164.016.1 paśyeyaṃ śūnyam evādriṃ tataḥ śocāmi mām aham |
BRP164.016.2 na labhāmi sukhaṃ kiñcin na tṛpyāmi kadācana |
BRP164.016.3 nidrāṃ prāpnomi na kvāpi na viśrāntiṃ na nirvṛtim || 16 ||

brahmovāca:

BRP164.017.1 dvimukhasya dvijasyoktaṃ śrutvā rājātivismitaḥ || 17 ||

rājovāca:

BRP164.018.1 ko bhavān kiṃ kṛtaṃ pāpaṃ kasmāc chūnyaś ca parvataḥ |
BRP164.018.2 ekenāsyena tṛpyanti prāṇino 'tra nagottame || 18 ||
BRP164.019.1 kim utāsyadvayena tvaṃ na tṛptim upayāsyasi |
BRP164.019.2 kiṃ vā te duṣkṛtaṃ prāptam iha janmany atho purā || 19 ||
BRP164.020.1 tat sarvaṃ śaṃsa me satyaṃ trāsye tvāṃ mahato bhayāt || 20 ||

brahmovāca:

BRP164.021.1 rājānaṃ taṃ dvijaḥ prāha niḥśvasann atha ciccikaḥ || 21 ||

ciccika uvāca:

BRP164.022.1 vakṣye 'haṃ tvāṃ pūrvavṛttaṃ pavamāna śṛṇuṣva tat |
BRP164.022.2 ahaṃ dvijātipravaro vedavedāṅgapāragaḥ || 22 ||
BRP164.023.1 kulīno viditaprājñaḥ kāryahantā kalipriyaḥ |
BRP164.023.2 vade puras tathā pṛṣṭhe anyad anyac ca jantuṣu || 23 ||
BRP164.024.1 paravṛddhyā sadā duḥkhī māyayā viśvavañcakaḥ |
BRP164.024.2 kṛtaghnaḥ satyarahitaḥ paranindāvicakṣaṇaḥ || 24 ||
BRP164.025.1 mitrasvāmigurudrohī dambhācāro 'tinirghṛṇaḥ |
BRP164.025.2 manasā karmaṇā vācā tāpayāmi janān bahūn || 25 ||
BRP164.026.1 ayam eva vinodo me sadā yat parahiṃsanam |
BRP164.026.2 yugmabhedaṃ gaṇocchedaṃ maryādābhedanaṃ sadā || 26 ||
BRP164.027.1 karomi nirvicāro 'haṃ vidvatsevāparāṅmukhaḥ |
BRP164.027.2 na mayā sadṛśaḥ kaścit pātakī bhavanatraye || 27 ||
BRP164.028.1 tenāhaṃ dvimukho jātas tāpanād duḥkhabhāgy aham |
BRP164.028.2 tasmād duḥkhena santaptaḥ śūnyo 'yaṃ parvato mama || 28 ||
BRP164.029.1 anyac ca śṛṇu bhūpāla vākyaṃ dharmārthasaṃhitam |
BRP164.029.2 brahmahatyāsamaṃ pāpaṃ tad vinā tad avāpyate || 29 ||
BRP164.030.1 kṣatriyaḥ saṅgaraṃ gatvā athavānyatra saṅgarāt |
BRP164.030.2 palāyantaṃ nyastaśastraṃ viśvastaṃ ca parāṅmukham || 30 ||
BRP164.031.1 avijñātaṃ copaviṣṭaṃ bibhemīti ca vādinam |
BRP164.031.2 taṃ yadi kṣatriyo hanyāt sa tu syād brahmaghātakaḥ || 31 ||
BRP164.032.1 adhītaṃ vismarati yas tvaṃ karoti tathottamam |
BRP164.032.2 anādaraṃ ca guruṣu tam āhur brahmaghātakam || 32 ||
BRP164.033.1 pratyakṣe ca priyaṃ vakti parokṣe paruṣāṇi ca |
BRP164.033.2 anyad dhṛdi vacasy anyat karoty anyat sadaiva yaḥ || 33 ||
BRP164.034.1 gurūṇāṃ śapathaṃ kartā dveṣṭā brāhmaṇanindakaḥ |
BRP164.034.2 mithyā vinītaḥ pāpātmā sa tu syād brahmaghātakaḥ || 34 ||
511
BRP164.035.1 devaṃ vedam athādhyātmaṃ dharmabrāhmaṇasaṅgatim |
BRP164.035.2 etān nindati yo dveṣāt sa tu syād brahmaghātakaḥ || 35 ||
BRP164.036.1 evaṃ bhūto 'py ahaṃ rājan dambhārthaṃ lajjayā tathā |
BRP164.036.2 sadvṛtta iva varte 'haṃ tasmād rājan dvijo 'bhavam || 36 ||
BRP164.037.1 evaṃ bhūto 'pi satkarma kiñcit kartāsmi kutracit |
BRP164.037.2 tenāhaṃ karmaṇā rājan svataḥ smartā purā kṛtam || 37 ||

brahmovāca:

BRP164.038.1 tac ciccikavacaḥ śrutvā pavamānaḥ suvismitaḥ |
BRP164.038.2 karmaṇā kena te muktir ity āha nṛpatir dvijam || 38 ||
BRP164.039.1 iti tasya vacaḥ śrutvā nṛpatiṃ prāha pakṣirāṭ || 39 ||

ciccika uvāca:

BRP164.040.1 asminn eva nagaśreṣṭhe gautamyā uttare taṭe |
BRP164.040.2 gadādharaṃ nāma tīrthaṃ tatra māṃ naya suvrata || 40 ||
BRP164.041.1 tad dhi tīrthaṃ puṇyatamaṃ sarvapāpapraṇāśanam |
BRP164.041.2 sarvakāmapradaṃ ceti mahadbhir munibhiḥ śrutam || 41 ||
BRP164.042.1 na gautamyās tathā viṣṇor aparaṃ kleśanāśanam |
BRP164.042.2 sarvabhāvena tat tīrthaṃ paśyeyam iti me matiḥ || 42 ||
BRP164.043.1 matkṛtena prayatnena naitac chakyaṃ kadācana |
BRP164.043.2 katham ākāṅkṣitaprāptir bhaved duṣkṛtakarmaṇām || 43 ||
BRP164.044.1 saprayatno 'py ahaṃ vīra na paśye tat suduṣkaram |
BRP164.044.2 tasmāt tava prasādāc ca paśyeyaṃ hi gadādharam || 44 ||
BRP164.045.1 avijñāpitaduḥkhajñaṃ karuṇāvaruṇālayam |
BRP164.045.2 yasmin dṛṣṭe bhavakleśā na dṛśyante punar naraiḥ || 45 ||
BRP164.046.1 dṛṣṭvaiva taṃ divaṃ yāsye prasādāt tava suvrata || 46 ||

brahmovāca:

BRP164.047.1 evam uktaḥ sa nṛpatiś ciccikena dvijanmanā |
BRP164.047.2 darśayām āsa taṃ devaṃ tāṃ ca gaṅgāṃ dvijanmane || 47 ||
BRP164.048.1 tataḥ sa ciccikaḥ snātvā gaṅgāṃ trailokyapāvanīm || 48 ||

ciccika uvāca:

BRP164.049.1 gaṅge gautami yāvat tvāṃ trijagatpāvanīṃ naraḥ |
BRP164.049.2 na paśyaty ucyate tāvad ihāmutrāpi pātakī || 49 ||
BRP164.050.1 tasmāt sarvāgasam api mām uddhara saridvare |
BRP164.050.2 saṃsāre dehinām anyā na gatiḥ kāpi kutracit |
BRP164.050.3 tvāṃ vinā viṣṇucaraṇasaroruhasamudbhave || 50 ||

brahmovāca:

BRP164.051.1 iti śraddhāviśuddhātmā gaṅgaikaśaraṇo dvijaḥ |
BRP164.051.2 snānaṃ cakre smarann antar gaṅge trāyasva mām iti || 51 ||
BRP164.052.1 gadādharaṃ tato natvā paśyatsu nagavāsiṣu |
BRP164.052.2 pavamānābhyanujñātas tadaiva divam ākramat || 52 ||
BRP164.053.1 pavamānaḥ svanagaraṃ prayayau sānugas tataḥ |
BRP164.053.2 tataḥ prabhṛti tat tīrthaṃ pāvamānaṃ saciccikam || 53 ||
512
BRP164.054.1 gadādharaṃ koṭitīrtham iti vedavido viduḥ |
BRP164.054.2 koṭikoṭiguṇaṃ karma kṛtaṃ tatra bhaven nṛṇām || 54 ||