509
BRP163.051.1 pāpiṣṭho 'pi tadā rakṣaḥ paraśur divam eyivān |
BRP163.051.2 sarvatīrthāṅghripadmasya prasādāc chārṅgadhanvanaḥ || 51 ||
BRP163.052.1 tataḥ prabhṛti tat tīrthaṃ sārasvatam iti śrutam |
BRP163.052.2 tatra snānena dānena viṣṇuloke mahīyate || 52 ||
BRP163.053.1 vāgjavaiṣṇavaśākalyaparaśuprabhavāṇi hi |
BRP163.053.2 bahūny abhūvaṃs tīrthāni tasmin vai śvetaparvate || 53 ||

Chapter 164: Story of King Pavamāna and the Ciccika-bird

SS 262-264

brahmovāca:

BRP164.001.1 ciccikātīrtham ity uktaṃ sarvarogavināśanam |
BRP164.001.2 sarvacintāpraharaṇaṃ sarvaśāntikaraṃ nṛṇām || 1 ||
BRP164.002.1 tasya svarūpaṃ vakṣyāmi śubhre tasmin nagottame |
BRP164.002.2 gaṅgāyā uttare pāre yatra devo gadādharaḥ || 2 ||
BRP164.003.1 ciccikaḥ pakṣirāṭ tatra bheruṇḍo yo 'bhidhīyate |
BRP164.003.2 sadā vasati tatraiva māṃsāśī śvetaparvate || 3 ||
BRP164.004.1 nānāpuṣpaphalākīrṇaiḥ sarvartukusumair nagaiḥ |
BRP164.004.2 sevite dvijamukhyaiś ca gautamyā copaśobhite || 4 ||
BRP164.005.1 siddhacāraṇagandharvakinnarāmarasaṅkule |
BRP164.005.2 tatsamīpe nagaḥ kaścid dvipadāṃ ca catuṣpadām || 5 ||
BRP164.006.1 rogārtikṣuttṛṣācintāmaraṇānāṃ na bhājanam |
BRP164.006.2 evaṃ guṇānvite śaile nānāmunigaṇāvṛte || 6 ||
BRP164.007.1 pūrvadeśādhipaḥ kaścit pavamāna iti śrutaḥ |
BRP164.007.2 kṣatradharmarataḥ śrīmān devabrāhmaṇapālakaḥ || 7 ||
BRP164.008.1 balena mahatā yuktaḥ sapurodhā vanaṃ yayau |
BRP164.008.2 reme strībhir manojñābhir nṛtyavāditrajaiḥ sukhaiḥ || 8 ||
BRP164.009.1 sa ca evaṃ dhanuṣpāṇir mṛgayāśīlibhir vṛtaḥ |
BRP164.009.2 evaṃ bhraman kadācit sa śrānto drumam upāgataḥ || 9 ||
BRP164.010.1 gautamītīrasambhūtaṃ nānāpakṣigaṇair vṛtam |
BRP164.010.2 āśramāṇāṃ gṛhapatiṃ dharmajñam iva sevitam || 10 ||
BRP164.011.1 tam āśritya nagaśreṣṭhaṃ pavamāno nṛpottamaḥ |
BRP164.011.2 sa viśrānto janavṛta īkṣāṃ cakre nagottamam || 11 ||
BRP164.012.1 tatrāpaśyad dvijaṃ sthūlaṃ dvimukhaṃ śobhanākṛtim |
BRP164.012.2 cintāviṣṭaṃ tathā śrāntaṃ tam apṛcchan nṛpottamaḥ || 12 ||

rājovāca:

BRP164.013.1 ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase |
BRP164.013.2 naivātra kaścid duḥkhārtaḥ kasmāt tvaṃ duḥkham āgataḥ || 13 ||

brahmovāca:

BRP164.014.1 tataḥ provāca nṛpatiṃ pavamānaṃ śanaiḥ śanaiḥ |
BRP164.014.2 samāśvastamanāḥ pakṣī cicciko niḥśvasan muhuḥ || 14 ||