510

ciccika uvāca:

BRP164.015.1 matto bhayaṃ na cānyeṣāṃ mama vānyopapāditam |
BRP164.015.2 nānāpuṣpaphalākīrṇaṃ munibhiḥ parisevitam || 15 ||
BRP164.016.1 paśyeyaṃ śūnyam evādriṃ tataḥ śocāmi mām aham |
BRP164.016.2 na labhāmi sukhaṃ kiñcin na tṛpyāmi kadācana |
BRP164.016.3 nidrāṃ prāpnomi na kvāpi na viśrāntiṃ na nirvṛtim || 16 ||

brahmovāca:

BRP164.017.1 dvimukhasya dvijasyoktaṃ śrutvā rājātivismitaḥ || 17 ||

rājovāca:

BRP164.018.1 ko bhavān kiṃ kṛtaṃ pāpaṃ kasmāc chūnyaś ca parvataḥ |
BRP164.018.2 ekenāsyena tṛpyanti prāṇino 'tra nagottame || 18 ||
BRP164.019.1 kim utāsyadvayena tvaṃ na tṛptim upayāsyasi |
BRP164.019.2 kiṃ vā te duṣkṛtaṃ prāptam iha janmany atho purā || 19 ||
BRP164.020.1 tat sarvaṃ śaṃsa me satyaṃ trāsye tvāṃ mahato bhayāt || 20 ||

brahmovāca:

BRP164.021.1 rājānaṃ taṃ dvijaḥ prāha niḥśvasann atha ciccikaḥ || 21 ||

ciccika uvāca:

BRP164.022.1 vakṣye 'haṃ tvāṃ pūrvavṛttaṃ pavamāna śṛṇuṣva tat |
BRP164.022.2 ahaṃ dvijātipravaro vedavedāṅgapāragaḥ || 22 ||
BRP164.023.1 kulīno viditaprājñaḥ kāryahantā kalipriyaḥ |
BRP164.023.2 vade puras tathā pṛṣṭhe anyad anyac ca jantuṣu || 23 ||
BRP164.024.1 paravṛddhyā sadā duḥkhī māyayā viśvavañcakaḥ |
BRP164.024.2 kṛtaghnaḥ satyarahitaḥ paranindāvicakṣaṇaḥ || 24 ||
BRP164.025.1 mitrasvāmigurudrohī dambhācāro 'tinirghṛṇaḥ |
BRP164.025.2 manasā karmaṇā vācā tāpayāmi janān bahūn || 25 ||
BRP164.026.1 ayam eva vinodo me sadā yat parahiṃsanam |
BRP164.026.2 yugmabhedaṃ gaṇocchedaṃ maryādābhedanaṃ sadā || 26 ||
BRP164.027.1 karomi nirvicāro 'haṃ vidvatsevāparāṅmukhaḥ |
BRP164.027.2 na mayā sadṛśaḥ kaścit pātakī bhavanatraye || 27 ||
BRP164.028.1 tenāhaṃ dvimukho jātas tāpanād duḥkhabhāgy aham |
BRP164.028.2 tasmād duḥkhena santaptaḥ śūnyo 'yaṃ parvato mama || 28 ||
BRP164.029.1 anyac ca śṛṇu bhūpāla vākyaṃ dharmārthasaṃhitam |
BRP164.029.2 brahmahatyāsamaṃ pāpaṃ tad vinā tad avāpyate || 29 ||
BRP164.030.1 kṣatriyaḥ saṅgaraṃ gatvā athavānyatra saṅgarāt |
BRP164.030.2 palāyantaṃ nyastaśastraṃ viśvastaṃ ca parāṅmukham || 30 ||
BRP164.031.1 avijñātaṃ copaviṣṭaṃ bibhemīti ca vādinam |
BRP164.031.2 taṃ yadi kṣatriyo hanyāt sa tu syād brahmaghātakaḥ || 31 ||
BRP164.032.1 adhītaṃ vismarati yas tvaṃ karoti tathottamam |
BRP164.032.2 anādaraṃ ca guruṣu tam āhur brahmaghātakam || 32 ||
BRP164.033.1 pratyakṣe ca priyaṃ vakti parokṣe paruṣāṇi ca |
BRP164.033.2 anyad dhṛdi vacasy anyat karoty anyat sadaiva yaḥ || 33 ||
BRP164.034.1 gurūṇāṃ śapathaṃ kartā dveṣṭā brāhmaṇanindakaḥ |
BRP164.034.2 mithyā vinītaḥ pāpātmā sa tu syād brahmaghātakaḥ || 34 ||