511
BRP164.035.1 devaṃ vedam athādhyātmaṃ dharmabrāhmaṇasaṅgatim |
BRP164.035.2 etān nindati yo dveṣāt sa tu syād brahmaghātakaḥ || 35 ||
BRP164.036.1 evaṃ bhūto 'py ahaṃ rājan dambhārthaṃ lajjayā tathā |
BRP164.036.2 sadvṛtta iva varte 'haṃ tasmād rājan dvijo 'bhavam || 36 ||
BRP164.037.1 evaṃ bhūto 'pi satkarma kiñcit kartāsmi kutracit |
BRP164.037.2 tenāhaṃ karmaṇā rājan svataḥ smartā purā kṛtam || 37 ||

brahmovāca:

BRP164.038.1 tac ciccikavacaḥ śrutvā pavamānaḥ suvismitaḥ |
BRP164.038.2 karmaṇā kena te muktir ity āha nṛpatir dvijam || 38 ||
BRP164.039.1 iti tasya vacaḥ śrutvā nṛpatiṃ prāha pakṣirāṭ || 39 ||

ciccika uvāca:

BRP164.040.1 asminn eva nagaśreṣṭhe gautamyā uttare taṭe |
BRP164.040.2 gadādharaṃ nāma tīrthaṃ tatra māṃ naya suvrata || 40 ||
BRP164.041.1 tad dhi tīrthaṃ puṇyatamaṃ sarvapāpapraṇāśanam |
BRP164.041.2 sarvakāmapradaṃ ceti mahadbhir munibhiḥ śrutam || 41 ||
BRP164.042.1 na gautamyās tathā viṣṇor aparaṃ kleśanāśanam |
BRP164.042.2 sarvabhāvena tat tīrthaṃ paśyeyam iti me matiḥ || 42 ||
BRP164.043.1 matkṛtena prayatnena naitac chakyaṃ kadācana |
BRP164.043.2 katham ākāṅkṣitaprāptir bhaved duṣkṛtakarmaṇām || 43 ||
BRP164.044.1 saprayatno 'py ahaṃ vīra na paśye tat suduṣkaram |
BRP164.044.2 tasmāt tava prasādāc ca paśyeyaṃ hi gadādharam || 44 ||
BRP164.045.1 avijñāpitaduḥkhajñaṃ karuṇāvaruṇālayam |
BRP164.045.2 yasmin dṛṣṭe bhavakleśā na dṛśyante punar naraiḥ || 45 ||
BRP164.046.1 dṛṣṭvaiva taṃ divaṃ yāsye prasādāt tava suvrata || 46 ||

brahmovāca:

BRP164.047.1 evam uktaḥ sa nṛpatiś ciccikena dvijanmanā |
BRP164.047.2 darśayām āsa taṃ devaṃ tāṃ ca gaṅgāṃ dvijanmane || 47 ||
BRP164.048.1 tataḥ sa ciccikaḥ snātvā gaṅgāṃ trailokyapāvanīm || 48 ||

ciccika uvāca:

BRP164.049.1 gaṅge gautami yāvat tvāṃ trijagatpāvanīṃ naraḥ |
BRP164.049.2 na paśyaty ucyate tāvad ihāmutrāpi pātakī || 49 ||
BRP164.050.1 tasmāt sarvāgasam api mām uddhara saridvare |
BRP164.050.2 saṃsāre dehinām anyā na gatiḥ kāpi kutracit |
BRP164.050.3 tvāṃ vinā viṣṇucaraṇasaroruhasamudbhave || 50 ||

brahmovāca:

BRP164.051.1 iti śraddhāviśuddhātmā gaṅgaikaśaraṇo dvijaḥ |
BRP164.051.2 snānaṃ cakre smarann antar gaṅge trāyasva mām iti || 51 ||
BRP164.052.1 gadādharaṃ tato natvā paśyatsu nagavāsiṣu |
BRP164.052.2 pavamānābhyanujñātas tadaiva divam ākramat || 52 ||
BRP164.053.1 pavamānaḥ svanagaraṃ prayayau sānugas tataḥ |
BRP164.053.2 tataḥ prabhṛti tat tīrthaṃ pāvamānaṃ saciccikam || 53 ||