512
BRP164.054.1 gadādharaṃ koṭitīrtham iti vedavido viduḥ |
BRP164.054.2 koṭikoṭiguṇaṃ karma kṛtaṃ tatra bhaven nṛṇām || 54 ||

Chapter 165: Marriage of the sun-god's ugly daughter Viṣṭi

SS 264-265

brahmovāca:

BRP165.001.1 bhadratīrtham iti proktaṃ sarvāniṣṭanivāraṇam |
BRP165.001.2 sarvapāpapraśamanaṃ mahāśāntipradāyakam || 1 ||
BRP165.002.1 ādityasya priyā bhāryā uṣā tvāṣṭrī pativratā |
BRP165.002.2 chāyāpi bhāryā savitus tasyāḥ putraḥ śanaiścaraḥ || 2 ||
BRP165.003.1 tasya svasā viṣṭir iti bhīṣaṇā pāparūpiṇī |
BRP165.003.2 tāṃ kanyāṃ savitā kasmai dadāmīti matiṃ dadhe || 3 ||
BRP165.004.1 yasmai yasmai dātukāmaḥ sūryo lokaguruḥ prabhuḥ |
BRP165.004.2 tac chrutvā bhīṣaṇā ceti kiṃ kurmo bhāryayānayā |
BRP165.004.3 evaṃ tu vartamāne sā pitaraṃ prāha duḥkhitā || 4 ||
BRP165.005.1 .............................. |
BRP165.005.2 .............................. || 5 ||

viṣṭir uvāca:

BRP165.006.1 bālām eva pitā yas tu dadyāt kanyāṃ surūpiṇe |
BRP165.006.2 sa kṛtārtho bhavel loke na ced duṣkṛtavān pitā || 6 ||
BRP165.007.1 caturthād vatsarād ūrdhvaṃ yāvan na daśamātyayaḥ |
BRP165.007.2 tāvad vivāhaḥ kanyāyāḥ pitrā kāryaḥ prayatnataḥ || 7 ||
BRP165.008.1 śrīmate viduṣe yūne kulīnāya yaśasvine |
BRP165.008.2 udārāya sanāthāya kanyā deyā varāya vai || 8 ||
BRP165.009.1 etac ced anyathā kuryāt pitā sa nirayī sadā |
BRP165.009.2 dharmasya sādhanaṃ kanyā viduṣām api bhāskara || 9 ||
BRP165.010.1 narakasyeva mūrkhāṇāṃ kāmopahatacetasām |
BRP165.010.2 ekataḥ pṛthivī kṛtsnā saśailavanakānanā || 10 ||
BRP165.011.1 svalaṅkṛtopādhihīnā sukanyā caikataḥ smṛtā |
BRP165.011.2 vikrīṇīte yaś ca kanyām aśvaṃ vā gāṃ tilān api || 11 ||
BRP165.012.1 na tasya rauravādibhyaḥ kadācin niṣkṛtir bhavet |
BRP165.012.2 vivāhātikramaḥ kāryo na kanyāyāḥ kadācana || 12 ||
BRP165.013.1 tasmin kṛte yat pituḥ syāt pāpaṃ tat kena kathyate |
BRP165.013.2 yāval lajjāṃ na jānāti yāvat krīḍati pāṃśubhiḥ || 13 ||
BRP165.014.1 tāvat kanyā pradātavyā no cet pitror adhogatiḥ |
BRP165.014.2 pituḥ svarūpaṃ putraḥ syād yaḥ pitā putra eva saḥ || 14 ||
BRP165.015.1 ātmanaḥ sukhitāṃ loke ko na kuryāt karoti ca |
BRP165.015.2 yat kanyāyāṃ pitā kuryād dānaṃ pūjanam īkṣaṇam || 15 ||
BRP165.016.1 yat kṛtaṃ tat kṛtaṃ vidyāt tāsu dattaṃ tad akṣayam |
BRP165.016.2 yad dattaṃ tāsu kanyāsu tad ānantyāya kalpate || 16 ||
BRP165.017.1 putreṣu caiva pautreṣu ko na kuryāt sukhaṃ rave |
BRP165.017.2 karoti yaḥ kanyakānāṃ sa sampadbhājanaṃ bhavet || 17 ||