513

brahmovāca:

BRP165.018.1 evaṃ tāṃ vādinīṃ kanyāṃ viṣṭiṃ provāca bhāskaraḥ || 18 ||

sūrya uvāca:

BRP165.019.1 kiṃ karomi na gṛhṇāti tvāṃ kaścid bhīṣaṇākṛtim |
BRP165.019.2 kulaṃ rūpaṃ vayo vittaṃ vidyāṃ vṛttaṃ suśīlatām || 19 ||
BRP165.020.1 mithaḥ paśyanti sambandhe vivāhe strīṣu puṃsu ca |
BRP165.020.2 asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe |
BRP165.020.3 kiṃ karomi kva dāsyāmi vṛthā māṃ dhik karoṣi kim || 20 ||

brahmovāca:

BRP165.021.1 evam uktvā punas tāṃ ca viṣṭiṃ provāca bhāskaraḥ || 21 ||

sūrya uvāca:

BRP165.022.1 yasmai kasmai ca dātavyā tvaṃ vai yady anumanyase |
BRP165.022.2 dīyase 'dya mayā viṣṭe anujānīhi māṃ tataḥ || 22 ||

brahmovāca:

BRP165.023.1 pitaraṃ prāha sā viṣṭir bhartā putrā dhanaṃ sukham |
BRP165.023.2 āyū rūpaṃ ca samprītir jāyate prāktanānugam || 23 ||
BRP165.024.1 yat purā vihitaṃ karma prāṇinā sādhv asādhu vā |
BRP165.024.2 phalaṃ tadanurodhena prāpyate 'pi bhavāntare || 24 ||
BRP165.025.1 svadoṣa eva tat pitrā parihartavya ādarāt |
BRP165.025.2 tādṛg eva phalaṃ tu syād yādṛg ācaritaṃ purā || 25 ||
BRP165.026.1 tasmāt taddānasambandhaṃ svavaṃśānugataṃ pitā |
BRP165.026.2 karoti śeṣaṃ daivena yad bhāvyaṃ tad bhaviṣyati || 26 ||

brahmovāca:

BRP165.027.1 tac chrutvā duhitur vākyaṃ tvaṣṭuḥ putrāya bhīṣaṇām |
BRP165.027.2 viśvarūpāya tāṃ prādād viṣṭiṃ lokabhayaṅkarīm || 27 ||
BRP165.028.1 viśvarūpo 'pi tadvac ca bhīṣaṇo bhīṣaṇākṛtiḥ |
BRP165.028.2 evaṃ mithaḥ sañcaratoḥ śīlarūpasamānayoḥ || 28 ||
BRP165.029.1 prītiḥ kadācid vaiṣamyaṃ dampatyor abhavan mithaḥ |
BRP165.029.2 gaṇḍo nāmābhavat putro hy atigaṇḍas tathaiva ca || 29 ||
BRP165.030.1 raktākṣaḥ krodhanaś caiva vyayo durmukha eva ca |
BRP165.030.2 tebhyaḥ kanīyān abhavad dharṣaṇo nāma puṇyabhāk || 30 ||
BRP165.031.1 sutaḥ suśīlaḥ subhagaḥ śāntaḥ śuddhamatiḥ śuciḥ |
BRP165.031.2 sa kadācid yamagṛhaṃ draṣṭuṃ mātulam abhyagāt || 31 ||
BRP165.032.1 sa dadarśa bahūñ jantūn svargasthān iva duḥkhinaḥ |
BRP165.032.2 sa mātulaṃ tu papraccha natvā dharmaṃ sanātanam || 32 ||

harṣaṇa uvāca:

BRP165.033.1 ka ime sukhinas tāta pacyante narake ca ke || 33 ||

brahmovāca:

BRP165.034.1 evaṃ pṛṣṭo dharmarājaḥ sarvaṃ prāha yathārthavat |
BRP165.034.2 tatkarmaṇāṃ gatiṃ sarvām aśeṣeṇa nyavedayat || 34 ||

yama uvāca:

BRP165.035.1 vihitasya na kurvanti ye kadācid atikramam |
BRP165.035.2 na te paśyanti nirayaṃ kadācid api mānavāḥ || 35 ||