514
BRP165.036.1 na mānayanti ye śāstraṃ nācāraṃ na bahuśrutān |
BRP165.036.2 vihitātikramaṃ kuryur ye te narakagāminaḥ || 36 ||

brahmovāca:

BRP165.037.1 sa tu śrutvā dharmavākyaṃ harṣaṇaḥ punar abravīt || 37 ||

harṣaṇa uvāca:

BRP165.038.1 pitā tvāṣṭro bhīṣaṇaś ca mātā viṣṭiś ca bhīṣaṇā |
BRP165.038.2 bhrātaraś ca mahātmāno yena te śāntabuddhayaḥ || 38 ||
BRP165.039.1 surūpāś ca bhaviṣyanti nirdoṣā maṅgalapradāḥ |
BRP165.039.2 tan me karma vadasvādya tatkartāsmi surottama || 39 ||
BRP165.040.1 anyathā tān na gaccheyam ity uktaḥ prāha dharmarāṭ |
BRP165.040.2 harṣaṇaṃ śuddhabuddhiṃ taṃ harṣaṇo 'si na saṃśayaḥ || 40 ||
BRP165.041.1 bahavaḥ syuḥ sutāḥ kecin naiva te kulatantavaḥ |
BRP165.041.2 eka eva sutaḥ kaścid yena tad dhriyate kulam || 41 ||
BRP165.042.1 kulasyādhārabhūto yo yaḥ pitroḥ priyakārakaḥ |
BRP165.042.2 yaḥ pūrvajān uddharati sa putras tv itaro gadaḥ || 42 ||
BRP165.043.1 yasmāt tvayānurūpaṃ me proktaṃ mātāmaha priyam |
BRP165.043.2 tasmāt tvaṃ gautamīṃ gaccha snātvā niyatamānasaḥ || 43 ||
BRP165.044.1 stuhi viṣṇuṃ jagadyoniṃ śāntaṃ prītena cetasā |
BRP165.044.2 sa tu prīto yadi bhavet sarvam iṣṭaṃ pradāsyati || 44 ||

brahmovāca:

BRP165.045.1 iti śrutvā dharmavākyaṃ harṣaṇo gautamīṃ yayau |
BRP165.045.2 śucis tuṣṭāva deveśaṃ hariṃ prīto 'bhavad dhariḥ || 45 ||
BRP165.046.1 harṣaṇāya tataḥ prādāt kulabhadraṃ tatas tu saḥ |
BRP165.046.2 sarvābhadrapraśamanapūrvakaṃ bhadram astu te || 46 ||
BRP165.047.1 tad bhadrā procyate viṣṭiḥ pitā bhadras tathā sutāḥ |
BRP165.047.2 tataḥ prabhṛti tat tīrthaṃ bhadratīrthaṃ tad ucyate || 47 ||
BRP165.048.1 sarvamaṅgaladaṃ puṃsāṃ tatra bhadrapatir hariḥ |
BRP165.048.2 tattīrthasevināṃ puṃsāṃ sarvasiddhipradāyakam |
BRP165.048.3 maṅgalaikanidhiḥ sākṣād devadevo janārdanaḥ || 48 ||

Chapter 166: Story of Sampāti and Jaṭāyu

SS 266

brahmovāca:

BRP166.001.1 patatritīrtham ākhyātaṃ rogaghnaṃ pāpanāśanam |
BRP166.001.2 tasya śravaṇamātreṇa kṛtakṛtyo bhaven naraḥ || 1 ||
BRP166.002.1 babhūvatuḥ kaśyapasya sutāv aruṇāv īśvarau |
BRP166.002.2 sampātiś ca jaṭāyuś ca sambhavetāṃ tadanvaye || 2 ||
BRP166.003.1 tārkṣyaprajāpateḥ putrāv aruṇo garuḍas tathā |
BRP166.003.2 tadanvaye sambhūtaḥ ca sampātiḥ patagottamaḥ || 3 ||
BRP166.004.1 jaṭāyur iti vikhyāto hy aparaḥ sodaro 'nujaḥ |
BRP166.004.2 anyonyaspardhayā yuktāv unmattau svabalena tau || 4 ||