519
BRP168.023.1 hatā mayā mahāpāpā ity uktvā vāry avākṣipat |
BRP168.023.2 tataḥ kṣīṇāyuṣo daityāḥ prātiṣṭhan kupitās tataḥ || 23 ||
BRP168.024.1 yatraitat prākṣipad vāri tvaṣṭā lokaprajāpatiḥ |
BRP168.024.2 tvāṣṭraṃ tīrthaṃ tad ākhyātaṃ sarvapāpapraṇāśanam || 24 ||
BRP168.025.1 tvaṣṭur vākyāc cyutān daityān nijaghāna yamas tadā |
BRP168.025.2 kāladaṇḍena cakreṇa kālapāśena manyunā || 25 ||
BRP168.026.1 yatra te nihatā daityās tat tīrthaṃ yāmyam ucyate |
BRP168.026.2 yatrābhavat kratuḥ pūrṇo hutvāgnau cāmṛtaṃ bahu || 26 ||
BRP168.027.1 dhārābhiḥ śaramānābhir akhaṇḍābhir mahādhvare |
BRP168.027.2 yatrābhavad dhavyavāhas tṛptas tasya hy abhiṣṭutaḥ || 27 ||
BRP168.028.1 agnitīrthaṃ tad ākhyātam aśvamedhaphalapradam |
BRP168.028.2 indro marudbhir nṛpatiṃ prāhedaṃ vacanaṃ śubham || 28 ||
BRP168.029.1 tvaṃ saṃrāḍ bhavitā rājann ubhayor api lokayoḥ |
BRP168.029.2 sakhā mama priyo nityaṃ bhavitā nātra saṃśayaḥ || 29 ||
BRP168.030.1 sa kṛtārtho martyaloka indratīrthe ca tarpaṇam |
BRP168.030.2 kuryāt pitṝṇāṃ prītyarthaṃ yamatīrthe viśeṣataḥ || 30 ||
BRP168.031.1 māheśvaraṃ tu tat tīrthaṃ pūjito 'bhiṣṭutaḥ śivaḥ |
BRP168.031.2 bhaktiyuktena vipraiś ca sarvakarmaviśāradaiḥ || 31 ||
BRP168.032.1 vaidikair laukikaiś caiva mantraiḥ pūjyaṃ maheśvaram |
BRP168.032.2 nṛtyair gītais tathā vādyair amṛtaiḥ pañcasambhavaiḥ || 32 ||
BRP168.033.1 upacāraiś ca bahubhir daṇḍapātapradakṣiṇaiḥ |
BRP168.033.2 dhūpair dīpaiś ca naivedyaiḥ puṣpair gandhaiḥ sugandhibhiḥ || 33 ||
BRP168.034.1 pūjayām āsa deveśaṃ viṣṇuṃ śambhuṃ dhiyaikayā |
BRP168.034.2 tataḥ prasannau deveśau varān dadatur ojasā || 34 ||
BRP168.035.1 abhiṣṭute narendrāya bhuktimuktī ubhe api |
BRP168.035.2 māhātmyam asya tīrthasya tathā dadatur uttamam || 35 ||
BRP168.036.1 tataḥprabhṛti tat tīrthaṃ śaivaṃ vaiṣṇavam ucyate |
BRP168.036.2 tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ viduḥ || 36 ||
BRP168.037.1 imāni sarvatīrthāni smared api paṭheta vā |
BRP168.037.2 vimuktaḥ sarvapāpebhyaḥ śivaviṣṇupuraṃ vrajet || 37 ||
BRP168.038.1 bhānutīrthe viśeṣeṇa snānaṃ sarvārthasiddhidam |
BRP168.038.2 tatra tīrthe mahāpuṇyaṃ tīrthānāṃ śatam atra hi || 38 ||

Chapter 169: The hunter and the Brahmin as devotees of Śiva

SS 269-270

brahmovāca:

BRP169.001.1 bhillatīrtham iti khyātaṃ rogaghnaṃ pāpanāśanam |
BRP169.001.2 mahādevapadāmbhojayugabhaktipradāyakam || 1 ||
BRP169.002.1 tatrāpy evaṃvidhāṃ puṇyāṃ kathāṃ śṛṇu mahāmate |
BRP169.002.2 gaṅgāyā dakṣiṇe tīre śrīgirer uttare taṭe || 2 ||
BRP169.003.1 ādikeśa iti khyāta ṛṣibhiḥ paripūjitaḥ |
BRP169.003.2 mahādevo liṅgarūpī sadāste sarvakāmadaḥ || 3 ||