520
BRP169.004.1 sindhudvīpa iti khyāto muniḥ paramadhārmikaḥ |
BRP169.004.2 tasya bhrātā veda iti sa cāpi paramo ṛṣiḥ || 4 ||
BRP169.005.1 tam ādikeśaṃ vai devaṃ tripurāriṃ trilocanam |
BRP169.005.2 nityaṃ pūjayate bhaktyā prāpte madhyandine ravau || 5 ||
BRP169.006.1 bhikṣāṭanāya vedo 'pi yāti grāmaṃ vicakṣaṇaḥ |
BRP169.006.2 yāte tasmin dvijavare vyādhaḥ paramadhārmikaḥ || 6 ||
BRP169.007.1 tasmin girivare puṇye mṛgayāṃ yāti nityaśaḥ |
BRP169.007.2 aṭitvā vividhān deśān mṛgān hatvā yathāsukham || 7 ||
BRP169.008.1 mukhe gṛhītvā pānīyam abhiṣekāya śūlinaḥ |
BRP169.008.2 nyasya māṃsaṃ dhanuṣkoṭyāṃ śrānto vyādhaḥ śivaṃ prabhum || 8 ||
BRP169.009.1 ādikeśaṃ samāgatya nyasya māṃsaṃ tato bahiḥ |
BRP169.009.2 gaṅgāṃ gatvā mukhe vāri gṛhītvāgatya taṃ śivam || 9 ||
BRP169.010.1 yasya kasyāpi pattrāṇi kareṇādāya bhaktitaḥ |
BRP169.010.2 apareṇa ca māṃsāni naivedyārthaṃ ca tanmanāḥ || 10 ||
BRP169.011.1 ādikeśaṃ samāgatya vedenārcitam ojasā |
BRP169.011.2 pādenāhatya tāṃ pūjāṃ mukhānītena vāriṇā || 11 ||
BRP169.012.1 snāpayitvā śivaṃ devam arcayitvā tu pattrakaiḥ |
BRP169.012.2 kalpayitvā tu tan māṃsaṃ śivo me prīyatām iti || 12 ||
BRP169.013.1 naiva kiñcit sa jānāti śivabhaktiṃ vinā śubhām |
BRP169.013.2 tato yāti svakaṃ sthānaṃ māṃsena tu yathāgatam || 13 ||
BRP169.014.1 karoty etādṛg āgatya āgatya pratyaham eva saḥ |
BRP169.014.2 tathāpīśas tutoṣāsya vicitrā hīśvarasthitiḥ || 14 ||
BRP169.015.1 yāvan nāyāty asau bhillaḥ śivas tāvan na saukhyabhāk |
BRP169.015.2 bhaktānukampitāṃ śambhor mānātītāṃ tu vetti kaḥ || 15 ||
BRP169.016.1 sampūjayaty ādikeśam umayā pratyahaṃ śivam |
BRP169.016.2 evaṃ bahutithe kāle yāte vedaś cukopa ha || 16 ||
BRP169.017.1 pūjāṃ mantravatīṃ citrāṃ śivabhaktisamanvitām |
BRP169.017.2 ko nu vidhvaṃsate pāpo mattaḥ sa vadham āpnuyāt || 17 ||
BRP169.018.1 gurudevadvijasvāmidrohī vadhyo muner api |
BRP169.018.2 sarvasyāpi vadhārho 'sau śivasya drohakṛn naraḥ || 18 ||
BRP169.019.1 evaṃ niścitya medhāvī vedaḥ sindhos tathānujaḥ |
BRP169.019.2 kasyeyaṃ pāpaceṣṭā syāt pāpiṣṭhasya durātmanaḥ || 19 ||
BRP169.020.1 puṣpair vanyabhavair divyaiḥ kandair mūlaphalaiḥ śubhaiḥ |
BRP169.020.2 kṛtāṃ pūjāṃ sa vidhvasya hy anyāṃ pūjāṃ karoti yaḥ || 20 ||
BRP169.021.1 māṃsena tarupattraiś ca sa ca vadhyo bhaven mama |
BRP169.021.2 evaṃ sañcintya medhāvī gopayitvā tanuṃ tadā || 21 ||
BRP169.022.1 taṃ paśyeyam ahaṃ pāpaṃ pūjākartāram īśvare |
BRP169.022.2 etasminn antare prāyād vyādho devaṃ yathā purā || 22 ||
BRP169.023.1 nityavat pūjayantaṃ tam ādikeśas tadābravīt || 23 ||

ādikeśa uvāca:

BRP169.024.1 bho bho vyādha mahābuddhe śrānto 'sīti punaḥ punaḥ |
BRP169.024.2 cirāya katham āyātas tvāṃ vinā tāta duḥkhitaḥ |
BRP169.024.3 na vindāmi sukhaṃ kiñcit samāśvasihi putraka || 24 ||