521

brahmovāca:

BRP169.025.1 tam evaṃvādinaṃ devaṃ vedaḥ śrutvā vilokya tu |
BRP169.025.2 cukopa vismayāviṣṭo na ca kiñcid uvāca ha || 25 ||
BRP169.026.1 vyādhaś ca nityavat pūjāṃ kṛtvā svabhavanaṃ yayau |
BRP169.026.2 vedaś ca kupito bhūtvā āgatyeśam uvāca ha || 26 ||

veda uvāca:

BRP169.027.1 ayaṃ vyādhaḥ pāparataḥ kriyājñānavivarjitaḥ |
BRP169.027.2 prāṇihiṃsārataḥ krūro nirdayaḥ sarvajantuṣu || 27 ||
BRP169.028.1 hīnajātir akiñcijjño gurukramavivarjitaḥ |
BRP169.028.2 sadānucitakārī cānirjitākhilagogaṇaḥ || 28 ||
BRP169.029.1 tasyātmānaṃ darśitavān na māṃ kiñcana vakṣyasi |
BRP169.029.2 pūjāṃ mantravidhānena karomīśa yatavrataḥ || 29 ||
BRP169.030.1 tvadekaśaraṇo nityaṃ bhāryāputravivarjitaḥ |
BRP169.030.2 vyādho māṃsena duṣṭena pūjāṃ tava karoty asau || 30 ||
BRP169.031.1 tasya prasanno bhagavān na mameti mahādbhutam |
BRP169.031.2 śāstim asya kariṣyāmi bhillasya hy apakāriṇaḥ || 31 ||
BRP169.032.1 mṛdoḥ kopi bhavet prītaḥ kopi tadvad durātmanaḥ |
BRP169.032.2 tasmād ahaṃ mūrdhni śilāṃ pātayeyam asaṃśayam || 32 ||

brahmovāca:

BRP169.033.1 ity uktavati vai vede vihasyeśo 'bravīd idam || 33 ||

ādikeśa uvāca:

BRP169.034.1 śvaḥ pratīkṣasva paścān me śilāṃ pātaya mūrdhani || 34 ||

brahmovāca:

BRP169.035.1 tathety uktvā sa vedo 'pi śilāṃ santyajya bāhunā |
BRP169.035.2 upasaṃhṛtya taṃ kopaṃ śvaḥ karomīty uvāca ha || 35 ||
BRP169.036.1 tataḥ prātaḥ samāgatya kṛtvā snānādikarma ca |
BRP169.036.2 vedo 'pi nityavat pūjāṃ kurvan paśyati mastake || 36 ||
BRP169.037.1 liṅgasya savraṇāṃ bhīmāṃ dhārāṃ ca rudhiraplutām |
BRP169.037.2 vedaḥ sa vismito bhūtvā kim idaṃ liṅgamūrdhani || 37 ||
BRP169.038.1 mahotpāto bhavet kasya sūcayed ity acintayat |
BRP169.038.2 mṛdbhiś ca gomayenāpi kuśais taṃ gāṅgavāribhiḥ || 38 ||
BRP169.039.1 prakṣālayitvā tāṃ pūjāṃ kṛtavān nityavat tadā |
BRP169.039.2 etasminn antare prāyād vyādho vigatakalmaṣaḥ || 39 ||
BRP169.040.1 mūrdhānaṃ vraṇasaṃyuktaṃ saraktaṃ liṅgamastake |
BRP169.040.2 śaṅkarasyādikeśasya dadṛśe 'ntargatas tadā || 40 ||
BRP169.041.1 dṛṣṭvaiva kim idaṃ citram ity uktvā niśitaiḥ śaraiḥ |
BRP169.041.2 ātmānaṃ bhedayām āsa śatadhā ca sahasradhā || 41 ||
BRP169.042.1 svāmino vaikṛtaṃ dṛṣṭvā kaḥ kṣametottamāśayaḥ |
BRP169.042.2 muhur nininda cātmānaṃ mayi jīvaty abhūd idam || 42 ||
BRP169.043.1 kaṣṭam āpatitaṃ kīdṛg aho durvidhivaiśasāt |
BRP169.043.2 tat karma tasya saṃvīkṣya mahādevo 'tivismitaḥ |
BRP169.043.3 tataḥ provāca bhagavān vedaṃ vedavidāṃ varam || 43 ||