523

gautama uvāca:

BRP170.009.1 dharmārthajñānakāmānāṃ ko nu tṛptaḥ praśasyate |
BRP170.009.2 utkarṣaprāptir evaiṣāṃ sakhe ślāghyā śarīriṇām || 9 ||
BRP170.010.1 svenaiva vyavasāyena dhanyā jīvanti jantavaḥ |
BRP170.010.2 paradattārthasantuṣṭāḥ kaṣṭajīvina eva te || 10 ||
BRP170.011.1 sa putraḥ śasyate loke pitṛbhiś cābhinandyate |
BRP170.011.2 yaḥ paitryam abhilipseta na vācāpi tu kuṇḍala || 11 ||
BRP170.012.1 svabāhubalam āśritya yo 'rthān arjayate sutaḥ |
BRP170.012.2 sa kṛtārtho bhavel loke paitryaṃ vittaṃ na tu spṛśet || 12 ||
BRP170.013.1 svayam ārjya suto vittaṃ pitre dāsyati bandhave |
BRP170.013.2 taṃ tu putraṃ vijānīyād itaro yonikīṭakaḥ || 13 ||

brahmovāca:

BRP170.014.1 etac chrutvā tu tad vākyaṃ brāhmaṇasyābhilāṣiṇaḥ |
BRP170.014.2 tatheti matvā tadvākyaṃ ratnāny ādāya satvaraḥ || 14 ||
BRP170.015.1 ātmakīyāni vittāni gautamāya nyavedayat |
BRP170.015.2 dhanenaitena deśāṃś ca paribhramya yathāsukham || 15 ||
BRP170.016.1 dhanāny ādāya vittāni punar eṣyāmahe gṛham |
BRP170.016.2 satyam eva vaṇig vakti sa tu vipraḥ pratārakaḥ || 16 ||
BRP170.017.1 pāpātmā pāpacittaṃ ca na bubodha vaṇig dvijam |
BRP170.017.2 tau parasparam āmantrya mātāpitror ajānatoḥ || 17 ||
BRP170.018.1 deśād deśāntaraṃ yātau dhanārthaṃ tau vaṇigdvijau |
BRP170.018.2 vaṇigghastasthitaṃ vittaṃ brāhmaṇo hartum icchati || 18 ||

brāhmaṇa uvāca:

BRP170.019.1 yena kenāpy upāyena tad dhanaṃ hi samāhare |
BRP170.019.2 aho pṛthivyāṃ ramyāṇi nagarāṇi sahasraśaḥ || 19 ||
BRP170.020.1 iṣṭapradātryaḥ kāmasya devatā iva yoṣitaḥ |
BRP170.020.2 manoharās tatra tatra santi kiṃ kriyate mayā || 20 ||
BRP170.021.1 dhanam āhṛtya yatnena yoṣidbhyo yadi dīyate |
BRP170.021.2 bhujyante tās tato nityaṃ saphalaṃ jīvitaṃ hi tat || 21 ||
BRP170.022.1 nṛtyagītarato nityaṃ paṇyastrībhir alaṅkṛtaḥ |
BRP170.022.2 bhokṣye kathaṃ tu tad vittaṃ vaiśyān maddhastam āgatam || 22 ||

brahmovāca:

BRP170.023.1 evaṃ cintayamāno 'sau gautamaḥ prahasann iva |
BRP170.023.2 maṇikuṇḍalam āhedam adharmād eva jantavaḥ || 23 ||
BRP170.024.1 vṛddhiṃ sukham abhīṣṭāni prāpnuvanti na saṃśayaḥ |
BRP170.024.2 dharmiṣṭhāḥ prāṇino loke dṛśyante duḥkhabhāginaḥ || 24 ||
BRP170.025.1 tasmād dharmeṇa kiṃ tena duḥkhaikaphalahetunā || 25 ||

brahmovāca:

BRP170.026.1 nety uvāca tato vaiśyaḥ sukhaṃ dharme pratiṣṭhitam |
BRP170.026.2 pāpe duḥkhaṃ bhayaṃ śoko dāridryaṃ kleśa eva ca |
BRP170.026.3 yato dharmas tato muktiḥ svadharmaḥ kiṃ vinaśyati || 26 ||