527

vaiśya uvāca:

BRP170.078.1 brāhmaṇānāṃ prasādena dharmasya tapasas tathā |
BRP170.078.2 dānaprabhāvād yajñaiś ca vividhair bhūridakṣiṇaiḥ |
BRP170.078.3 divyauṣadhiprabhāvena mama sāmarthyam īdṛśam || 78 ||

brahmovāca:

BRP170.079.1 etad vaiśyavacaḥ śrutvā vismito 'bhūn mahīpatiḥ || 79 ||

rājovāca:

BRP170.080.1 aho mahānubhāvo 'yaṃ prāyo vṛndārako bhavet |
BRP170.080.2 anyathaitādṛg anyasya sāmarthyaṃ dṛśyate katham |
BRP170.080.3 tasmād asmai tu tāṃ kanyāṃ pradāsye rājyapūrvikām || 80 ||

brahmovāca:

BRP170.081.1 iti saṅkalpya manasi kanyāṃ rājyaṃ ca dattavān |
BRP170.081.2 vihārārthaṃ gataḥ svairaṃ paraṃ khedam upāgataḥ || 81 ||
BRP170.082.1 na mitreṇa vinā rājyaṃ na mitreṇa vinā sukham |
BRP170.082.2 tam eva satataṃ vipraṃ cintayan vaiśyanandanaḥ || 82 ||
BRP170.083.1 etad eva sujātānāṃ lakṣaṇaṃ bhuvi dehinām |
BRP170.083.2 kṛpārdraṃ yan mano nityaṃ teṣām apy ahiteṣu hi || 83 ||
BRP170.084.1 mahānṛpo vanaṃ prāyāt sa rājā maṇikuṇḍalaḥ |
BRP170.084.2 tasmiñ śāsati rājyaṃ tu kadācid gautamaṃ dvijam || 84 ||
BRP170.085.1 hṛtasvaṃ dyūtakaiḥ pāpair apaśyan maṇikuṇḍalaḥ |
BRP170.085.2 tam ādāya dvijaṃ mitraṃ pūjayām āsa dharmavit || 85 ||
BRP170.086.1 dharmāṇāṃ tu prabhāvaṃ taṃ tasmai sarvaṃ nyavedayat |
BRP170.086.2 snāpayām āsa gaṅgāyāṃ taṃ sarvāghanivṛttaye || 86 ||
BRP170.087.1 tena vipreṇa sarvais taiḥ svakīyair gotrajair vṛtaḥ |
BRP170.087.2 vaiśyaiḥ svadeśasambhūtair brāhmaṇasya tu bāndhavaiḥ || 87 ||
BRP170.088.1 vṛddhakauśikamukhyaiś ca tasmin yogeśvarāntike |
BRP170.088.2 yajñān iṣṭvā surān pūjya tataḥ svargam upeyivān || 88 ||
BRP170.089.1 tataḥ prabhṛti tat tīrthaṃ mṛtasañjīvanaṃ viduḥ |
BRP170.089.2 cakṣustīrthaṃ sayogeśaṃ smaraṇād api puṇyadam |
BRP170.089.3 manaḥprasādajananaṃ sarvadurbhāvanāśanam || 89 ||

Chapter 171: The game of dice between Indra and Pramati

SS 273-275

brahmovāca:

BRP171.001.1 urvaśītīrtham ākhyātam aśvamedhaphalapradam |
BRP171.001.2 snānadānamahādevavāsudevārcanādibhiḥ || 1 ||
BRP171.002.1 maheśvaro yatra devo yatra śārṅgadharo hariḥ |
BRP171.002.2 pramatir nāma rājāsīt sārvabhaumaḥ pratāpavān || 2 ||
BRP171.003.1 ripūñ jitvā jagāmāśu indralokaṃ surair vṛtam |
BRP171.003.2 tatrāpaśyat surapatiṃ marudbhiḥ saha nārada || 3 ||