530
BRP171.035.1 vibhāti ca tathā nityaṃ lajjayā dagdhamānasaḥ |
BRP171.035.2 gatadharmo nirānando grastagarvas tathāṭati || 35 ||
BRP171.036.1 akaitavī ca yā vṛttiḥ sā praśastā dvijanmanām |
BRP171.036.2 kṛṣigorakṣyavāṇijyam api kuryān na kaitavam || 36 ||
BRP171.037.1 yas tu kaitavavṛttyā hi dhanam āhartum icchati |
BRP171.037.2 dharmārthakāmābhijanaiḥ sa vimucyeta pauruṣāt || 37 ||
BRP171.038.1 vede 'pi dūṣitaṃ karma tava pitrā tadādṛtam |
BRP171.038.2 tasmāt kiṃ kurmahe vatsa yad uktaṃ te vidhīyate || 38 ||
BRP171.039.1 vidhātṛvihitaṃ mārgaṃ ko nu vātyeti paṇḍitaḥ || 39 ||

brahmovāca:

BRP171.040.1 etat purodhaso vākyaṃ śrutvā sumatir abravīt || 40 ||

sumatir uvāca:

BRP171.041.1 kiṃ kṛtvā pramatis tātaḥ punā rājyam avāpnuyāt || 41 ||

brahmovāca:

BRP171.042.1 punar dhyātvā madhucchandāḥ sumatiṃ cedam abravīt || 42 ||

madhucchandā uvāca:

BRP171.043.1 gautamīṃ yāhi vatsa tvaṃ tatra pūjaya śaṅkaram |
BRP171.043.2 aditiṃ varuṇaṃ viṣṇuṃ tataḥ pāśād vimokṣyate || 43 ||

brahmovāca:

BRP171.044.1 tathety uktvā jagāmāśu gaṅgāṃ natvā janārdanam |
BRP171.044.2 pūjayām āsa śambhuṃ ca tapas tepe yatavrataḥ || 44 ||
BRP171.045.1 sahasram ekaṃ varṣāṇāṃ baddhaṃ pitaram ātmanaḥ |
BRP171.045.2 mocayām āsa devebhyaḥ punā rājyam avāpa saḥ || 45 ||
BRP171.046.1 śiveśābhyāṃ muktapāśo rājyaṃ prāpa sutāt svakāt |
BRP171.046.2 avāpya vidyāṃ gāndharvīṃ priyaś cāsīc chatakratoḥ || 46 ||
BRP171.047.1 śāmbhavaṃ vaiṣṇavaṃ caiva urvaśītīrtham eva ca |
BRP171.047.2 tataḥprabhṛti tat tīrthaṃ kaitavaṃ ceti viśrutam || 47 ||
BRP171.048.1 śivaviṣṇusarinmātuprasādād āpyate na kim |
BRP171.048.2 tatra snānaṃ ca dānaṃ ca bahupuṇyaphalapradam |
BRP171.048.3 pāpapāśavimokṣaṃ tu sarvadurgatināśanam || 48 ||

Chapter 172: Confluence of the Gautamī with the ocean

SS 275

brahmovāca:

BRP172.001.1 sāmudraṃ tīrtham ākhyātaṃ sarvatīrthaphalapradam |
BRP172.001.2 tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ || 1 ||
BRP172.002.1 visṛṣṭā gautamenāsau gaṅgā pāpapraṇāśanī |
BRP172.002.2 lokānām upakārārthaṃ prāyāt pūrvārṇavaṃ prati || 2 ||
BRP172.003.1 āgacchantī devanadī kamaṇḍaludhṛtā mayā |
BRP172.003.2 śirasā ca dhṛtā devī śambhunā paramātmanā || 3 ||