533
BRP173.019.1 bhāvanānuguṇaṃ ceti vicitrā karmaṇāṃ sthitiḥ |
BRP173.019.2 tasmād icchānusāreṇa bhāvaṃ kuryād vicakṣaṇaḥ || 19 ||
BRP173.020.1 paścāt karmāpi kartavyaṃ phaladātāpi tadvidham |
BRP173.020.2 phalaṃ dadāti phalināṃ phale yadi pravartate || 20 ||
BRP173.021.1 karmakāro na tatrāsti kuryāt karma svabhāvataḥ |
BRP173.021.2 tad eva copadānādi sattvādiguṇabhedataḥ || 21 ||
BRP173.022.1 bhāvāt prārabhate tadvad bhāvaiḥ phalam avāpyate |
BRP173.022.2 dharmārthakāmamokṣāṇāṃ karma caiva hi kāraṇam || 22 ||
BRP173.023.1 bhāvasthitaṃ bhavet karma muktidaṃ bandhakāraṇam |
BRP173.023.2 svabhāvānuguṇaṃ karma svasyaiveha paratra ca || 23 ||
BRP173.024.1 phalāni vividhāny āśu karoti samatānugam |
BRP173.024.2 eka eva padārtho 'sau bhāvair bhedaḥ pradṛśyate || 24 ||
BRP173.025.1 kriyate bhujyate vāpi tasmād bhāvo viśiṣyate |
BRP173.025.2 yathābhāvaṃ karma kuru yathepsitam avāpsyasi || 25 ||

brahmovāca:

BRP173.026.1 etac chrutvā ṛṣer vākyaṃ viśvāmitrasya dhīmataḥ |
BRP173.026.2 tapas taptvā bahukālaṃ tāmasaṃ bhāvam āśritaḥ || 26 ||
BRP173.027.1 viśvarūpaḥ karma bhīmaṃ cakāra surabhīṣaṇam |
BRP173.027.2 paśyatsu ṛṣimukhyeṣu vāryamāṇo 'pi nityaśaḥ || 27 ||
BRP173.028.1 ātmakopānusāreṇa bhīmaṃ karma tathākarot |
BRP173.028.2 bhīṣaṇe kuṇḍakhāte tu bhīṣaṇe jātavedasi || 28 ||
BRP173.029.1 bhīṣaṇaṃ raudrapuruṣaṃ dhyātvātmānaṃ guhāśayam |
BRP173.029.2 evaṃ tapantam ālakṣya vāg uvācāśarīriṇī || 29 ||
BRP173.030.1 jaṭājūṭaṃ vinātmānaṃ na ca vṛtro vyajīyata |
BRP173.030.2 vṛthātmānaṃ viśvarūpo juhuyāj jātavedasi || 30 ||
BRP173.031.1 sa evendraḥ sa varuṇaḥ sa ca syāt sarvam eva ca |
BRP173.031.2 tyaktvātmānaṃ jaṭāmātraṃ hutavān vṛjinodbhavaḥ || 31 ||
BRP173.032.1 vṛtra ity ucyate vede sa cāpi vṛjino 'bhavat |
BRP173.032.2 bhīmasya mahimānaṃ ko jānāti jagadīśituḥ || 32 ||
BRP173.033.1 sṛjaty aśeṣam api yo na ca saṅgena lipyate |
BRP173.033.2 virarāmeti saṅkīrtya sā vāṇy enaṃ munīśvarāḥ || 33 ||
BRP173.034.1 bhīmeśvaraṃ namaskṛtya jagmuḥ svaṃ svam athāśramam |
BRP173.034.2 viśvarūpo mahābhīmo bhīmakarmā tathākṛtiḥ || 34 ||
BRP173.035.1 bhīmabhāvo bhīmatanuṃ dhyātvātmānaṃ juhāva ha |
BRP173.035.2 tasmād bhīmeśvaro devaḥ purāṇe paripaṭhyate |
BRP173.035.3 tatra snānaṃ ca dānaṃ ca muktidaṃ nātra saṃśayaḥ || 35 ||
BRP173.036.1 iti paṭhati śṛṇoti yaś ca bhaktyā |
BRP173.036.2 vibudhapatiṃ śivam atra bhīmarūpam |