534
BRP173.036.3/ jagati viditam aśeṣapāpahāri BRP173.036.4 smṛtipadaśaraṇena muktidaś ca || 36 ||
BRP173.037.1/ godāvarī tāvad aśeṣapāpa BRP173.037.2 samūhahantrī paramārthadātrī |
BRP173.037.3 sadaiva sarvatra viśeṣatas tu |
BRP173.037.4 yatrāmburāśiṃ samanupraviṣṭā || 37 ||
BRP173.038.1 snātvā tu tasmin sukṛtī śarīrī |
BRP173.038.2 godāvarīvāridhisaṅgame yaḥ |
BRP173.038.3 uddhṛtya tīvrān nirayād aśeṣāt |
BRP173.038.4 sa pūrvajān yāti puraṃ purāreḥ || 38 ||
BRP173.039.1 vedāntavedyaṃ yad upāsitavyaṃ |
BRP173.039.2 tad brahma sākṣāt khalu bhīmanāthaḥ |
BRP173.039.3 dṛṣṭe hi tasmin na punar viśanti |
BRP173.039.4 śarīriṇaḥ saṃsmṛtim ugraduḥkhām || 39 ||

Chapter 174: Completion of the sacrifice performed by the sages

SS 277-279

brahmovāca:

BRP174.001.1 sā saṅgatā pūrvam apāmpatiṃ taṃ |
BRP174.001.2 gaṅgā surāṇām api vandanīyā |
BRP174.001.3 devaiś ca sarvair anugamyamānā |
BRP174.001.4 saṃstūyamānā munibhir marudbhiḥ || 1 ||
BRP174.002.1/ vasiṣṭhajābālisayājñavalkya BRP174.002.2 kratvaṅgirodakṣamarīcivaiṣṇavāḥ |
BRP174.002.3/ śātātapaḥ śaunakadevarāta BRP174.002.4 bhṛgvagniveśyātrimarīcimukhyāḥ || 2 ||
BRP174.003.1 sudhūtapāpā manugautamādayaḥ |
BRP174.003.2 sakauśikās tumbaruparvatādyāḥ |
BRP174.003.3 agastyamārkaṇḍasapippalādyāḥ |
BRP174.003.4 sagālavā yogaparāyaṇāś ca || 3 ||
BRP174.004.1 savāmadevāṅgiraso 'tha bhārgavāḥ |
BRP174.004.2 smṛtipravīṇāḥ śrutibhir manojñāḥ |
BRP174.004.3 sarve purāṇārthavido bahujñās |
BRP174.004.4 te gautamīṃ devanadīṃ tu gatvā || 4 ||
BRP174.005.1 stoṣyanti mantraiḥ śrutibhiḥ prabhūtair |
BRP174.005.2 hṛdyaiś ca tuṣṭair muditair manobhiḥ |
BRP174.005.3 tāṃ saṅgatāṃ vīkṣya śivo hariś ca |
BRP174.005.4 ātmānam ādarśayatāṃ munibhyaḥ || 5 ||
BRP174.006.1 tathāmarās tau pitṛbhiś ca dṛṣṭau |
BRP174.006.2 stuvanti devau sakalārtihāriṇau || 6 ||