535
BRP174.007.1 ādityā vasavo rudrā maruto lokapālakāḥ |
BRP174.007.2 kṛtāñjalipuṭāḥ sarve stuvanti hariśaṅkarau || 7 ||
BRP174.008.1 saṅgameṣu prasiddheṣu nityaṃ saptasu nārada |
BRP174.008.2 samudrasya ca gaṅgāyā nityaṃ devau pratiṣṭhitau || 8 ||
BRP174.009.1 gautameśvara ākhyāto yatra devo maheśvaraḥ |
BRP174.009.2 nityaṃ sannihitas tatra mādhavo ramayā saha || 9 ||
BRP174.010.1 brahmeśvara iti khyāto mayaiva sthāpitaḥ śivaḥ |
BRP174.010.2 lokānām upakārārtham ātmanaḥ kāraṇāntare || 10 ||
BRP174.011.1 cakrapāṇir iti khyātaḥ stuto devair mayā saha |
BRP174.011.2 tatra sannihito viṣṇur devaiḥ saha marudgaṇaiḥ || 11 ||
BRP174.012.1 aindratīrtham iti khyātaṃ tad eva hayamūrdhakam |
BRP174.012.2 hayamūrdhā tatra viṣṇus tanmūrdhani surā api |
BRP174.012.3 somatīrtham iti khyātaṃ yatra someśvaraḥ śivaḥ || 12 ||
BRP174.013.1 indrasya somaśravaso devaiś ca ṛṣibhis tathā |
BRP174.013.2 prārthitaḥ soma evādāv indrāyendo parisrava || 13 ||
BRP174.014.1 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
BRP174.014.2 devā ādityā ye sapta tebhiḥ somābhirakṣa na |
BRP174.014.3 indrāyendo parisrava || 14 ||
BRP174.015.1 yat te rājañ chṛtaṃ havis tena somābhirakṣa naḥ |
BRP174.015.2 arātīvā mā nas tārīn mo ca naḥ kiñcanāmamad |
BRP174.015.3 indrāyendo parisrava || 15 ||
BRP174.016.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ |
BRP174.016.2 somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patir |
BRP174.016.3 indrāyendo parisrava || 16 ||
BRP174.017.1 kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā |
BRP174.017.2 nānādhiyo vasūyavo 'nu gā iva tasthima |
BRP174.017.3 indrāyendo parisrava || 17 ||
BRP174.018.1 evam uktvā ca ṛṣibhiḥ somaṃ prāpya ca vajriṇe |
BRP174.018.2 tebhyo dattvā tato yajñaḥ pūrṇo jātaḥ śatakratoḥ || 18 ||
BRP174.019.1 tat somatīrtham ākhyātam āgneyaṃ puratas tu tat |
BRP174.019.2 agnir iṣṭvā mahāyajñair mām ārādhya manīṣitam || 19 ||
BRP174.020.1 samprāptavān matprasādād ahaṃ tatraiva nityaśaḥ |
BRP174.020.2 sthito lokopakārārthaṃ tatra viṣṇuḥ śivas tathā || 20 ||
BRP174.021.1 tasmād āgneyam ākhyātam ādityaṃ tadanantaram |
BRP174.021.2 yatrādityo vedamayo nityam eti upāsitum || 21 ||
BRP174.022.1 rūpāntareṇa madhyāhne draṣṭuṃ māṃ śaṅkaraṃ harim |
BRP174.022.2 namaskāryas tatra sadā madhyāhne sakalo janaḥ || 22 ||
BRP174.023.1 rūpeṇa kena savitā samāyātīty aniścayāt |
BRP174.023.2 tasmād ādityam ākhyātaṃ bārhaspatyam anantaram || 23 ||
BRP174.024.1 bṛhaspatiḥ suraiḥ pūjāṃ tasmāt tīrthād avāpa ha |
BRP174.024.2 īje ca yajñān vividhān bārhaspatyaṃ tato viduḥ || 24 ||
BRP174.025.1 tattīrthasmaraṇād eva grahaśāntir bhaviṣyati |
BRP174.025.2 tasmād apy aparaṃ tīrtham indragope nagottame || 25 ||