536
BRP174.026.1 pratiṣṭhitaṃ mahāliṅgaṃ kasmiṃścit kāraṇāntare |
BRP174.026.2 himālayena tat tīrtham adritīrthaṃ tad ucyate || 26 ||
BRP174.027.1 tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham |
BRP174.027.2 evaṃ sā gautamī gaṅgā brahmādreś ca viniḥsṛtā || 27 ||
BRP174.028.1 yāvat sāgaragā devī tatra tīrthāni kānicit |
BRP174.028.2 saṅkṣepeṇa mayoktāni rahasyāni śubhāni ca || 28 ||
BRP174.029.1 vede purāṇe ṛṣibhiḥ prasiddhā |
BRP174.029.2 yā gautamī lokanamaskṛtā ca |
BRP174.029.3 vaktuṃ kathaṃ tām atisuprabhāvām |
BRP174.029.4 aśeṣato nārada kasya śaktiḥ || 29 ||
BRP174.030.1 bhaktyā pravṛttasya yathākathañcin |
BRP174.030.2 naivāparādho 'sti na saṃśayo 'tra |
BRP174.030.3 tasmāc ca diṅmātramatiprayāsāt |
BRP174.030.4 saṃsūcitaṃ lokahitāya tasyāḥ || 30 ||
BRP174.031.1 kas tasyāḥ pratitīrthaṃ tu prabhāvaṃ vaktum īśvaraḥ |
BRP174.031.2 api lakṣmīpatir viṣṇur alaṃ someśvaraḥ śivaḥ || 31 ||
BRP174.032.1 kvacit kasmiṃś ca tīrthāni kālayoge bhavanti hi |
BRP174.032.2 guṇavanti mahāprājña gautamī tu sadā nṛṇām || 32 ||
BRP174.033.1 sarvatra sarvadā puṇyā ko nv asyā guṇakīrtanam |
BRP174.033.2 vaktuṃ śaktas tatas tasyai nama ity eva yujyate || 33 ||

Chapter 175: Brahman's teachings about dharma; on the origin of the Gaṅgā

SS 279-282

nārada uvāca:

BRP175.001.1 tridaivatyāṃ sureśāna gaṅgāṃ brūṣe sureśvara |
BRP175.001.2 brāhmaṇenāhṛtāṃ puṇyāṃ jagataḥ pāvanīṃ śubhām || 1 ||
BRP175.002.1 ādimadhyāvasāne ca ubhayos tīrayor api |
BRP175.002.2 yā vyāptā viṣṇuneśena tvayā ca surasattama |
BRP175.002.3 punaḥ saṅkṣepato brūhi na me tṛptiḥ prajāyate || 2 ||

brahmovāca:

BRP175.003.1 kamaṇḍalusthitā pūrvaṃ tato viṣṇupadānugā |
BRP175.003.2 maheśvarajaṭājūṭe sthitā saiva namaskṛtā || 3 ||
BRP175.004.1 brahmatejaḥprabhāveṇa śivam ārādhya yatnataḥ |
BRP175.004.2 tataḥ prāptā giriṃ puṇyaṃ tataḥ pūrvārṇavaṃ prati || 4 ||
BRP175.005.1 āgatya saṅgatā devī sarvatīrthamayī nṛṇām |
BRP175.005.2 īpsitānāṃ tathā dātrī prabhāvo 'syā viśiṣyate || 5 ||
BRP175.006.1 etasyā nādhikaṃ manye kiñcit tīrthaṃ jagattraye |
BRP175.006.2 asyāś caiva prabhāveṇa bhāvyaṃ yac ca manaḥsthitam || 6 ||
BRP175.007.1 adyāpy asyā hi māhātmyaṃ vaktuṃ kaiścin na śakyate |
BRP175.007.2 bhaktito vakṣyate nityaṃ yā brahma paramārthataḥ || 7 ||
BRP175.008.1 tasyāḥ parataraṃ tīrthaṃ na syād iti matir mama |
BRP175.008.2 anyatīrthena sādharmyaṃ na yujyeta kathañcana || 8 ||