540
BRP175.063.1 saptadvīpavatī pṛthvī saśailavanakānanā |
BRP175.063.2 saratnā sauṣadhī ramyā sārṇavā dharmabhūṣitā || 63 ||
BRP175.064.1 dattvā bhavati yo dharmaḥ sa bhaved gautamīsmṛteḥ |
BRP175.064.2 evaṃvidhā ilā vipra godānād yābhidhīyate || 64 ||
BRP175.065.1 candrasūryagrahe kāle matsānnidhye yatavrataḥ |
BRP175.065.2 bhūbhṛte viṣṇave bhaktyā sarvakālaṃ kṛtā sudhīḥ || 65 ||
BRP175.066.1 gāḥ sundarāḥ savatsāś ca saṅgame lokaviśrute |
BRP175.066.2 yo dadāti dvijaśreṣṭha tatra yat puṇyam āpnuyāt || 66 ||
BRP175.067.1 tasmād varaṃ puṇyam eti snānadānādinā naraḥ |
BRP175.067.2 gautamyāṃ viśvavandyāyāṃ mahānadyāṃ tu bhaktitaḥ || 67 ||
BRP175.068.1 tasmād godāvarī gaṅgā tvayā nītā bhaviṣyati |
BRP175.068.2 sarvapāpakṣayakarī sarvābhīṣṭapradāyinī || 68 ||

gaṇeśvara uvāca:

BRP175.069.1 etac chrutaṃ mayā mātar vadato gautamaṃ śivāt |
BRP175.069.2 etasmāt kāraṇāc chambhur gaṅgāyāṃ niyataḥ sthitaḥ || 69 ||
BRP175.070.1 ko nivartayituṃ śaktas tam amba karuṇodadhim |
BRP175.070.2 athāpi mātar etat syān mānuṣā vighnapāśakaiḥ || 70 ||
BRP175.071.1 vinibaddhā na gacchanti godām apy antikasthitām |
BRP175.071.2 na namanti śivaṃ devaṃ na smaranti stuvanti na || 71 ||
BRP175.072.1 tathā mātaḥ kariṣyāmi tava santoṣahetave |
BRP175.072.2 sanniroddhum atho kleśas tava vākyaṃ kṣamasva me || 72 ||

brahmovāca:

BRP175.073.1 tataḥ prabhṛti vighneśo mānuṣān prati kiñcana |
BRP175.073.2 vighnam ācarate yas tu tam upāsya pravartate || 73 ||
BRP175.074.1 atho vighnam anādṛtya gautamīṃ yāti bhaktitaḥ |
BRP175.074.2 sa kṛtārtho bhavel loke na kṛtyam avaśiṣyate || 74 ||
BRP175.075.1 vighnāny anekāni bhavanti gehān |
BRP175.075.2 nirgantukāmasya narādhamasya |
BRP175.075.3 nidhāya tanmūrdhni padaṃ prayāti |
BRP175.075.4 gaṅgāṃ na kiṃ tena phalaṃ pralabdham || 75 ||
BRP175.076.1 asyāḥ prabhāvaṃ ko brūyād api sākṣāt sadāśivaḥ |
BRP175.076.2 saṅkṣepeṇa mayā proktam itihāsapadānugam || 76 ||
BRP175.077.1 dharmārthakāmamokṣāṇāṃ sādhanaṃ yac carācare |
BRP175.077.2 tad atra vidyate sarvam itihāse savistare || 77 ||
BRP175.078.1 vedoditaṃ śrutisakalarahasyam uktaṃ |
BRP175.078.2 satkāraṇaṃ samabhidhānam idaṃ sadaiva |
BRP175.078.3 samyak ca dṛṣṭaṃ jagatāṃ hitāya |
BRP175.078.4 proktaṃ purāṇaṃ bahudharmayuktam || 78 ||
BRP175.079.1 asya ślokaṃ padaṃ vāpi bhaktitaḥ śṛṇuyāt paṭhet |
BRP175.079.2 gaṅgā gaṅgeti vā vākyaṃ sa tu puṇyam avāpnuyāt || 79 ||
BRP175.080.1 kalikalaṅkavināśanadakṣam idaṃ |
BRP175.080.2 sakalasiddhikaraṃ śubhadaṃ śivam |