538
BRP175.028.1 yadā yadā abhivyaktiṃ kālo dhatte tadā tadā |
BRP175.028.2 tad eva vyañjanaṃ brahmaṃs tasmān nāsty atra saṃśayaḥ || 28 ||
BRP175.029.1 yugānurūpā mūrtiḥ syād devānāṃ vaidikī tathā |
BRP175.029.2 karmaṇām api tīrthānāṃ jātīnām āśramasya tu || 29 ||
BRP175.030.1 tridaivatyaṃ satyayuge tīrthaṃ lokeṣu pūjyate |
BRP175.030.2 dvidaivatyaṃ yuge 'nyasmin dvāpare caikadaivikam || 30 ||
BRP175.031.1 kalau na kiñcid vijñeyam athānyad api tac chṛṇu |
BRP175.031.2 daivaṃ kṛtayuge tīrthaṃ tretāyām āsuraṃ viduḥ || 31 ||
BRP175.032.1 ārṣaṃ ca dvāpare proktaṃ kalau mānuṣam ucyate |
BRP175.032.2 athānyad api vakṣyāmi śṛṇu nārada kāraṇam || 32 ||
BRP175.033.1 gautamyāṃ yat tvayā pṛṣṭaṃ tat te vakṣyāmi vistarāt |
BRP175.033.2 yadā ceyaṃ haraśiraḥ prāptā gaṅgā mahāmune || 33 ||
BRP175.034.1 tadā prabhṛti sā gaṅgā śambhoḥ priyatarābhavat |
BRP175.034.2 tad devasya mataṃ jñātvā gajavaktram uvāca sā || 34 ||
BRP175.035.1 umā lokatrayeśānā mātā ca jagato hitā |
BRP175.035.2 śāntā śrutir iti khyātā bhuktimuktipradāyinī || 35 ||

brahmovāca:

BRP175.036.1 tan mātur vacanaṃ śrutvā gajavaktro 'bhyabhāṣata || 36 ||

gajavaktra uvāca:

BRP175.037.1 kiṃ kṛtyaṃ śādhi māṃ mātas tatkartāham asaṃśayam || 37 ||

brahmovāca:

BRP175.038.1 umā sutam uvācedaṃ maheśvarajaṭāsthitā |
BRP175.038.2 tvayāvatāryatāṃ gaṅgā satyam īśapriyā satī || 38 ||
BRP175.039.1 punaś ceśas tatra citram adhyāste sarvadā suta |
BRP175.039.2 śivo yatra surās tatra tatra vedāḥ sanātanāḥ || 39 ||
BRP175.040.1 tatraiva ṛṣayaḥ sarve manuṣyāḥ pitaras tathā |
BRP175.040.2 tasmān nivartayeśānaṃ devadevaṃ maheśvaram || 40 ||
BRP175.041.1 tasyā nivartite deve gaṅgāyāḥ sarva eva hi |
BRP175.041.2 nivṛttās te bhaviṣyanti śṛṇu cedaṃ vaco mama |
BRP175.041.3 nivartaya tatas tasyāḥ sarvabhāvena śaṅkaram || 41 ||

brahmovāca:

BRP175.042.1 mātus tad vacanaṃ śrutvā punar āha gaṇeśvaraḥ || 42 ||

gaṇeśvara uvāca:

BRP175.043.1 naiva śakyaḥ śivo devo mayā tasyā nivartitum |
BRP175.043.2 anivṛtte śive tasyā devā api nivartitum || 43 ||
BRP175.044.1 na śakyā jagatāṃ mātar athānyac cāpi kāraṇam |
BRP175.044.2 gaṅgāvatāritā pūrvaṃ gautamena mahātmanā || 44 ||
BRP175.045.1 ṛṣiṇā lokapūjyena trailokyahitakāriṇā |
BRP175.045.2 sāmopāyena tadvākyāt pūjyena brahmatejasā || 45 ||
BRP175.046.1 ārādhayitvā deveśaṃ tapobhiḥ stutibhir bhavam |
BRP175.046.2 tuṣṭena śaṅkareṇedam ukto 'sau gautamas tadā || 46 ||