541
BRP175.080.3 jagati pūjyam abhīṣṭaphalapradaṃ |
BRP175.080.4 gāṅgam etad udīritam uttamam || 80 ||
BRP175.081.1 sādhu gautama bhadraṃ te ko 'nyo 'sti sadṛśas tvayā |
BRP175.081.2 ya enāṃ gautamīṃ gaṅgāṃ daṇḍakāraṇyam āpnuyāt || 81 ||
BRP175.082.1 gaṅgā gaṅgeti yo brūyād yojanānāṃ śatair api |
BRP175.082.2 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 82 ||
BRP175.083.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthāni bhuvanatraye |
BRP175.083.2 tāni snātuṃ samāyānti gaṅgāyāṃ siṃhage gurau || 83 ||
BRP175.084.1 ṣaṣṭir varṣasahasrāṇi bhāgīrathyavagāhanam |
BRP175.084.2 sakṛd godāvarīsnānaṃ siṃhayukte bṛhaspatau || 84 ||
BRP175.085.1 iyaṃ tu gautamī putra yatra kvāpi mamājñayā |
BRP175.085.2 sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati || 85 ||
BRP175.086.1 aśvamedhasahasrāṇi vājapeyaśatāni ca |
BRP175.086.2 kṛtvā yat phalam āpnoti tad asya śravaṇād bhavet || 86 ||
BRP175.087.1 yasyaitat tiṣṭhati gṛhe purāṇaṃ brahmaṇoditam |
BRP175.087.2 na bhayaṃ vidyate tasya kalikālasya nārada || 87 ||
BRP175.088.1 yasya kasyāpi nākhyeyaṃ purāṇam idam uttamam |
BRP175.088.2 śraddadhānāya śāntāya vaiṣṇavāya mahātmane || 88 ||
BRP175.089.1 idaṃ kīrtyaṃ bhuktimuktidāyakaṃ pāpanāśakam |
BRP175.089.2 etacchravaṇamātreṇa kṛtakṛtyo bhaven naraḥ || 89 ||
BRP175.090.1 likhitvā pustakam idaṃ brāhmaṇāya prayacchati |
BRP175.090.2 sarvapāpavinirmuktaḥ punar garbhaṃ na saṃviśet || 90 ||

Chapter 176: Prehistory of the image of Vāsudeva

SS 283-284

munaya ūcuḥ:

BRP176.001.1 nahi nas tṛptir astīha śṛṇvatāṃ bhagavatkathām |
BRP176.001.2 punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ || 1 ||
BRP176.002.1 anantavāsudevasya na samyag varṇitaṃ tvayā |
BRP176.002.2 śrotum icchāmahe deva vistareṇa vadasva naḥ || 2 ||

brahmovāca:

BRP176.003.1 pravakṣyāmi muniśreṣṭhāḥ sārāt sārataraṃ param |
BRP176.003.2 anantavāsudevasya māhātmyaṃ bhuvi durlabham || 3 ||
BRP176.004.1 ādikalpe purā viprās tv aham avyaktajanmavān |
BRP176.004.2 viśvakarmāṇam āhūya vacanaṃ proktavān idam || 4 ||
BRP176.005.1 variṣṭhaṃ devaśilpīndraṃ viśvakarmāgrakarmiṇam |
BRP176.005.2 pratimāṃ vāsudevasya kuru śailamayīṃ bhuvi || 5 ||