544
BRP176.045.1 narāntakaṃ mahāvīryaṃ tathā caiva yamāntakam |
BRP176.045.2 mālāḍhyaṃ mālikāḍhyaṃ ca hatvā rāmas tu vīryavān || 45 ||
BRP176.046.1 punar indrajitaṃ hatvā kumbhakarṇaṃ sarāvaṇam |
BRP176.046.2 vaidehīṃ cāgnināśodhya dattvā rājyaṃ vibhīṣaṇe || 46 ||
BRP176.047.1 vāsudevaṃ samādāya yānaṃ puṣpakam āruhat |
BRP176.047.2 līlayā samanuprāpad ayodhyāṃ pūrvapālitām || 47 ||
BRP176.048.1 kaniṣṭhaṃ bharataṃ snehāc chatrughnaṃ bhaktavatsalaḥ |
BRP176.048.2 abhiṣicya tadā rāmaḥ sarvarājye 'dhirājavat || 48 ||
BRP176.049.1 purātanīṃ svamūrtiṃ ca samārādhya tato hariḥ |
BRP176.049.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca || 49 ||
BRP176.050.1 bhuktvā sāgaraparyantāṃ medinīṃ sa tu rāghavaḥ |
BRP176.050.2 rājyam āsādya sugatiṃ vaiṣṇavaṃ padam āviśat || 50 ||
BRP176.051.1 tāṃ cāpi pratimāṃ rāmaḥ samudreśāya dattavān |
BRP176.051.2 dhanyo rakṣayitāsi tvaṃ toyaratnasamanvitaḥ || 51 ||
BRP176.052.1 dvāparaṃ yugam āsādya yadā devo jagatpatiḥ |
BRP176.052.2 dharaṇyāś cānurodhena bhāvaśaithilyakāraṇāt || 52 ||
BRP176.053.1 avatīrṇaḥ sa bhagavān vasudevakule prabhuḥ |
BRP176.053.2 kaṃsādīnāṃ vadhārthāya saṅkarṣaṇasahāyavān || 53 ||
BRP176.054.1 tadā tāṃ pratimāṃ viprāḥ sarvavāñchāphalapradām |
BRP176.054.2 sarvalokahitārthāya kasyacit kāraṇāntare || 54 ||
BRP176.055.1 tasmin kṣetravare puṇye durlabhe puruṣottame |
BRP176.055.2 ujjahāra svayaṃ toyāt samudraḥ saritāṃ patiḥ || 55 ||
BRP176.056.1 tadā prabhṛti tatraiva kṣetre muktiprade dvijāḥ |
BRP176.056.2 āste sa devo devānāṃ sarvakāmaphalapradaḥ || 56 ||
BRP176.057.1 ye saṃśrayanti cānantaṃ bhaktyā sarveśvaraṃ prabhum |
BRP176.057.2 vāṅmanaḥkarmabhir nityaṃ te yānti paramaṃ padam || 57 ||
BRP176.058.1 dṛṣṭvānantaṃ sakṛd bhaktyā sampūjya praṇipatya ca |
BRP176.058.2 rājasūyāśvamedhābhyāṃ phalaṃ daśaguṇaṃ labhet || 58 ||
BRP176.059.1 sarvakāmasamṛddhena kāmagena suvarcasā |
BRP176.059.2 vimānenārkavarṇena kiṅkiṇījālamālinā || 59 ||
BRP176.060.1 triḥsaptakulam uddhṛtya divyastrīgaṇasevitaḥ |
BRP176.060.2 upagīyamāno gandharvair naro viṣṇupuraṃ vrajet || 60 ||
BRP176.061.1 tatra bhuktvā varān bhogāñ jarāmaraṇavarjitaḥ |
BRP176.061.2 divyarūpadharaḥ śrīmān yāvad ābhūtasamplavam || 61 ||
BRP176.062.1 puṇyakṣayād ihāyātaś caturvedī dvijottamaḥ |
BRP176.062.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 62 ||
BRP176.063.1 evaṃ mayā tv ananto 'sau kīrtito munisattamāḥ |
BRP176.063.2 kaḥ śaknoti guṇān vaktuṃ tasya varṣaśatair api || 63 ||