542
BRP176.006.1 yāṃ prekṣya vidhivad bhaktāḥ sendrā vai mānuṣādayaḥ |
BRP176.006.2 yena dānavarakṣobhyo vijñāya sumahad bhayam || 6 ||
BRP176.007.1 tridivaṃ samanuprāpya sumeruśikharaṃ ciram |
BRP176.007.2 vāsudevaṃ samārādhya nirātaṅkā vasanti te || 7 ||
BRP176.008.1 mama tad vacanaṃ śrutvā viśvakarmā tu tatkṣaṇāt |
BRP176.008.2 cakāra pratimāṃ śuddhāṃ śaṅkhacakragadādharām || 8 ||
BRP176.009.1 sarvalakṣaṇasaṃyuktāṃ puṇḍarīkāyatekṣaṇām |
BRP176.009.2 śrīvatsalakṣmasaṃyuktām atyugrāṃ pratimottamām || 9 ||
BRP176.010.1 vanamālāvṛtoraskāṃ mukuṭāṅgadadhāriṇīm |
BRP176.010.2 pītavastrāṃ supīnāṃsāṃ kuṇḍalābhyām alaṅkṛtām || 10 ||
BRP176.011.1 evaṃ sā pratimā divyā guhyamantrais tadā svayam |
BRP176.011.2 pratiṣṭhākālam āsādya mayāsau nirmitā purā || 11 ||
BRP176.012.1 tasmin kāle tadā śakro devarāṭ khecaraiḥ saha |
BRP176.012.2 jagāma brahmasadanam āruhya gajam uttamam || 12 ||
BRP176.013.1 prasādya pratimāṃ śakraḥ snānadānaiḥ punaḥ punaḥ |
BRP176.013.2 pratimāṃ tāṃ samārādhya svapuraṃ punar āgamat || 13 ||
BRP176.014.1 tāṃ samārādhya suciraṃ yatavākkāyamānasaḥ |
BRP176.014.2 vṛtrādyān asurān krūrān namucipramukhān sa ca || 14 ||
BRP176.015.1 nihatya dānavān bhīmān bhuktavān bhuvanatrayam |
BRP176.015.2 dvitīye ca yuge prāpte tretāyāṃ rākṣasādhipaḥ || 15 ||
BRP176.016.1 babhūva sumahāvīryo daśagrīvaḥ pratāpavān |
BRP176.016.2 daśa varṣasahasrāṇi nirāhāro jitendriyaḥ || 16 ||
BRP176.017.1 cacāra vratam atyugraṃ tapaḥ paramaduścaram |
BRP176.017.2 tapasā tena tuṣṭo 'haṃ varaṃ tasmai pradattavān || 17 ||
BRP176.018.1 avadhyaḥ sarvadevānāṃ sa daityoragarakṣasām |
BRP176.018.2 śāpapraharaṇair ugrair avadhyo yamakiṅkaraiḥ || 18 ||
BRP176.019.1 varaṃ prāpya tadā rakṣo yakṣān sarvagaṇān imān |
BRP176.019.2 dhanādhyakṣaṃ vinirjitya śakraṃ jetuṃ samudyataḥ || 19 ||
BRP176.020.1 saṅgrāmaṃ sumahāghoraṃ kṛtvā devaiḥ sa rākṣasaḥ |
BRP176.020.2 devarājaṃ vinirjitya tadā indrajiteti vai || 20 ||
BRP176.021.1 rākṣasas tatsuto nāma meghanādaḥ pralabdhavān |
BRP176.021.2 amarāvatīṃ tataḥ prāpya devarājagṛhe śubhe || 21 ||
BRP176.022.1 dadarśāñjanasaṅkāśāṃ rāvaṇas tu balānvitaḥ |
BRP176.022.2 pratimāṃ vāsudevasya sarvalakṣaṇasaṃyutām || 22 ||
BRP176.023.1 śrīvatsalakṣmasaṃyuktāṃ padmapattrāyatekṣaṇām |
BRP176.023.2 vanamālāvṛtoraskāṃ mukuṭāṅgadabhūṣitām || 23 ||
BRP176.024.1 śaṅkhacakragadāhastāṃ pītavastrāṃ caturbhujām |
BRP176.024.2 sarvābharaṇasaṃyuktāṃ sarvakāmaphalapradām || 24 ||
BRP176.025.1 vihāya ratnasaṅghāṃś ca pratimāṃ śubhalakṣaṇām |
BRP176.025.2 puṣpakeṇa vimānena laṅkāṃ prāsthāpayad drutam || 25 ||