Chapter 178: Kaṇḍu-episode

SS 285-288

vyāsa uvāca:

BRP178.001.1 tasmin kṣetre muniśreṣṭhāḥ sarvasattvasukhāvahe |
BRP178.001.2 dharmārthakāmamokṣāṇāṃ phalade puruṣottame || 1 ||
BRP178.002.1 kaṇḍur nāma mahātejā ṛṣiḥ paramadhārmikaḥ |
BRP178.002.2 satyavādī śucir dāntaḥ sarvabhūtahite rataḥ || 2 ||
BRP178.003.1 jitendriyo jitakrodho vedavedāṅgapāragaḥ |
BRP178.003.2 avāpa paramāṃ siddhim ārādhya puruṣottamam || 3 ||
547
BRP178.004.1 anye 'pi tatra saṃsiddhā munayaḥ saṃśitavratāḥ |
BRP178.004.2 sarvabhūtahitā dāntā jitakrodhā vimatsarāḥ || 4 ||

munaya ūcuḥ:

BRP178.005.1 ko 'sau kaṇḍuḥ kathaṃ tatra jagāma paramāṃ gatim |
BRP178.005.2 śrotum icchāmahe tasya caritaṃ brūhi sattama || 5 ||

vyāsa uvāca:

BRP178.006.1 śṛṇudhvaṃ muniśārdūlāḥ kathāṃ tasya manoharām |
BRP178.006.2 pravakṣyāmi samāsena munes tasya viceṣṭitam || 6 ||
BRP178.007.1 pavitre gomatītīre vijane sumanohare |
BRP178.007.2 kandamūlaphalaiḥ pūrṇe samitpuṣpakuśānvitaiḥ || 7 ||
BRP178.008.1 nānādrumalatākīrṇe nānāpuṣpopaśobhite |
BRP178.008.2 nānāpakṣirute ramye nānāmṛgagaṇānvite || 8 ||
BRP178.009.1 tatrāśramapadaṃ kaṇḍor babhūva munisattamāḥ |
BRP178.009.2 sarvartuphalapuṣpāḍhyaṃ kadalīkhaṇḍamaṇḍitam || 9 ||
BRP178.010.1 tapas tepe munis tatra sumahat paramādbhutam |
BRP178.010.2 vratopavāsair niyamaiḥ snānamaunasusaṃyamaiḥ || 10 ||
BRP178.011.1 grīṣme pañcatapā bhūtvā varṣāsu sthaṇḍileśayaḥ |
BRP178.011.2 ārdravāsās tu hemante sa tepe sumahat tapaḥ || 11 ||
BRP178.012.1 dṛṣṭvā tu tapaso vīryaṃ munes tasya suvismitāḥ |
BRP178.012.2 babhūvur devagandharvāḥ siddhavidyādharās tathā || 12 ||
BRP178.013.1 bhūmiṃ tathāntarikṣaṃ ca divaṃ ca munisattamāḥ |
BRP178.013.2 kaṇḍuḥ santāpayām āsa trailokyaṃ tapaso balāt || 13 ||
BRP178.014.1 aho 'sya paramaṃ dhairyam aho 'sya paramaṃ tapaḥ |
BRP178.014.2 ity abruvaṃs tadā dṛṣṭvā devās taṃ tapasi sthitam || 14 ||
BRP178.015.1 mantrayām āsur avyagrāḥ śakreṇa sahitās tadā |
BRP178.015.2 bhayāt tasya samudvignās tapovighnam abhīpsavaḥ || 15 ||
BRP178.016.1 jñātvā teṣām abhiprāyaṃ śakras tribhuvaneśvaraḥ |
BRP178.016.2 pramlocākhyāṃ varārohāṃ rūpayauvanagarvitām || 16 ||
BRP178.017.1 sumadhyāṃ cārujaṅghāṃ tāṃ pīnaśroṇipayodharām |
BRP178.017.2 sarvalakṣaṇasampannāṃ provāca phalasūdanaḥ || 17 ||

śakra uvāca:

BRP178.018.1 pramloce gaccha śīghraṃ tvaṃ yadāsau tapyate muniḥ |
BRP178.018.2 vighnārthaṃ tasya tapasaḥ kṣobhayasvāṃśu suprabhe || 18 ||

pramlocovāca:

BRP178.019.1 tava vākyaṃ suraśreṣṭha karomi satataṃ prabho |
BRP178.019.2 kintu śaṅkā mamaivātra jīvitasya ca saṃśayaḥ || 19 ||
BRP178.020.1 bibhemi taṃ munivaraṃ brahmacaryavrate sthitam |
BRP178.020.2 atyugraṃ dīptatapasaṃ jvalanārkasamaprabham || 20 ||
BRP178.021.1 jñātvā māṃ sa muniḥ krodhād vighnārthaṃ samupāgatām |
BRP178.021.2 kaṇḍuḥ paramatejasvī śāpaṃ dāsyati duḥsaham || 21 ||
548
BRP178.022.1 urvaśī menakā rambhā ghṛtācī puñjikasthalā |
BRP178.022.2 viśvācī sahajanyā ca pūrvacittis tilottamā || 22 ||
BRP178.023.1 alambuṣā miśrakeśī śaśilekhā ca vāmanā |
BRP178.023.2 anyāś cāpsarasaḥ santi rūpayauvanagarvitāḥ || 23 ||
BRP178.024.1 sumadhyāś cāruvadanāḥ pīnonnatapayodharāḥ |
BRP178.024.2 kāmapradhānakuśalās tās tatra sanniyojaya || 24 ||

brahmovāca:

BRP178.025.1 tasyās tad vacanaṃ śrutvā punaḥ prāha śacīpatiḥ |
BRP178.025.2 tiṣṭhantu nāma cānyās tās tvaṃ cātra kuśalā śubhe || 25 ||
BRP178.026.1 kāmaṃ vasantaṃ vāyuṃ ca sahāyārthe dadāmi te |
BRP178.026.2 taiḥ sārdhaṃ gaccha suśroṇi yatrāste sa mahāmuniḥ || 26 ||
BRP178.027.1 śakrasya vacanaṃ śrutvā tadā sā cārulocanā |
BRP178.027.2 jagāmākāśamārgeṇa taiḥ sārdhaṃ cāśramaṃ muneḥ || 27 ||
BRP178.028.1 gatvā sā tatra ruciraṃ dadarśa vanam uttamam |
BRP178.028.2 muniṃ ca dīptatapasam āśramastham akalmaṣam || 28 ||
BRP178.029.1 apaśyat sā vanaṃ ramyaṃ taiḥ sārdhaṃ nandanopamam |
BRP178.029.2 sarvartuvarapuṣpāḍhyaṃ śākhāmṛgagaṇākulam || 29 ||
BRP178.030.1 puṇyaṃ padmabalopetaṃ sapallavamahābalam |
BRP178.030.2 śrotraramyān sumadhurāñ śabdān khagamukheritān || 30 ||
BRP178.031.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān |
BRP178.031.2 apaśyat pādapāṃś caiva vihaṅgair anunāditān || 31 ||
BRP178.032.1 āmrān āmrātakān bhavyān nārikerān satindukān |
BRP178.032.2 atha bilvāṃs tathā jīvān dāḍimān bījapūrakān || 32 ||
BRP178.033.1 panasāṃl lakucān nīpāñ śirīṣān sumanoharān |
BRP178.033.2 pārāvatāṃs tathā kolān arimedāmlavetasān || 33 ||
BRP178.034.1 bhallātakān āmalakāñ śataparṇāṃś ca kiṃśukān |
BRP178.034.2 iṅgudān karavīrāṃś ca harītakīvibhītakān || 34 ||
BRP178.035.1 etān anyāṃś ca sā vṛkṣān dadarśa pṛthulocanā |
BRP178.035.2 tathaivāśokapunnāgaketakībakulān atha || 35 ||
BRP178.036.1 pārijātān kovidārān mandārendīvarāṃs tathā |
BRP178.036.2 pāṭalāḥ puṣpitā ramyā devadārudrumāṃs tathā || 36 ||
BRP178.037.1 śālāṃs tālāṃs tamālāṃś ca niculāṃl lomakāṃs tathā |
BRP178.037.2 anyāṃś ca pādapaśreṣṭhān apaśyat phalapuṣpitān || 37 ||
BRP178.038.1 cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ |
BRP178.038.2 kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ || 38 ||
BRP178.039.1 priyaputraiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ |
BRP178.039.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitam || 39 ||
BRP178.040.1 sarāṃsi ca manojñāni prasannasalilāni ca |
BRP178.040.2 kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ || 40 ||
BRP178.041.1 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ |
BRP178.041.2 kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ || 41 ||
549
BRP178.042.1 kāraṇḍavair bakair haṃsaiḥ kūrmair madgubhir eva ca |
BRP178.042.2 etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ || 42 ||
BRP178.043.1 krameṇaiva tathā sā tu vanaṃ babhrāma taiḥ saha |
BRP178.043.2 evaṃ dṛṣṭvā vanaṃ ramyaṃ taiḥ sārdhaṃ paramādbhutam || 43 ||
BRP178.044.1 vismayotphullanayanā sā babhūva varāṅganā |
BRP178.044.2 provāca vāyuṃ kāmaṃ ca vasantaṃ ca dvijottamāḥ || 44 ||

pramlocovāca:

BRP178.045.1 kurudhvaṃ mama sāhāyyaṃ yūyaṃ sarve pṛthak pṛthak || 45 ||

brahmovāca:

BRP178.046.1 evam uktvā tadā sā tu tathety uktā surair dvijāḥ |
BRP178.046.2 pratyuvācādya yāsyāmi yatrāsau saṃsthito muniḥ || 46 ||
BRP178.047.1 adya taṃ dehayantāraṃ prayuktendriyavājinam |
BRP178.047.2 smaraśastragaladraśmiṃ kariṣyāmi kusārathim || 47 ||
BRP178.048.1 brahmā janārdano vāpi yadi vā nīlalohitaḥ |
BRP178.048.2 tathāpy adya kariṣyāmi kāmabāṇakṣatāntaram || 48 ||
BRP178.049.1 ity uktvā prayayau sātha yatrāsau tiṣṭhate muniḥ |
BRP178.049.2 munes tapaḥprabhāveṇa praśāntaśvāpadāśramam || 49 ||
BRP178.050.1 sā puṃskokilamādhurye nadītīre vyavasthitā |
BRP178.050.2 stokamātraṃ sthitā tasmād agāyata varāpsarāḥ || 50 ||
BRP178.051.1 tato vasantaḥ sahasā balaṃ samakarot tadā |
BRP178.051.2 kokilārāvamadhuram akālikamanoharam || 51 ||
BRP178.052.1 vavau gandhavahaś caiva malayādriniketanaḥ |
BRP178.052.2 puṣpān uccāvacān medhyān pātayaṃś ca śanaiḥ śanaiḥ || 52 ||
BRP178.053.1 puṣpabāṇadharaś caiva gatvā tasya samīpataḥ |
BRP178.053.2 muneś ca kṣobhayām āsa kāmas tasyāpi mānasam || 53 ||
BRP178.054.1 tato gītadhvaniṃ śrutvā munir vismitamānasaḥ |
BRP178.054.2 jagāma yatra sā subhrūḥ kāmabāṇaprapīḍitaḥ || 54 ||
BRP178.055.1 dṛṣṭvā tām āha sandṛṣṭo vismayotphullalocanaḥ |
BRP178.055.2 bhraṣṭottarīyo vikalaḥ pulakāñcitavigrahaḥ || 55 ||

ṛṣir uvāca:

BRP178.056.1 kāsi kasyāsi suśroṇi subhage cāruhāsini |
BRP178.056.2 mano harasi me subhru brūhi satyaṃ sumadhyame || 56 ||

pramlocovāca:

BRP178.057.1 tava karmakarā cāhaṃ puṣpārtham aham āgatā |
BRP178.057.2 ādeśaṃ dehi me kṣipraṃ kiṃ karomi tavājñayā || 57 ||

vyāsa uvāca:

BRP178.058.1 śrutvaivaṃ vacanaṃ tasyās tyaktvā dhairyaṃ vimohitaḥ |
BRP178.058.2 ādāya haste tāṃ bālāṃ praviveśa svam āśramam || 58 ||
BRP178.059.1 tataḥ kāmaś ca vāyuś ca vasantaś ca dvijottamāḥ |
BRP178.059.2 jagmur yathāgataṃ sarve kṛtakṛtyās triviṣṭapam || 59 ||
550
BRP178.060.1 śaśaṃsuś ca hariṃ gatvā tasyās tasya ca ceṣṭitam |
BRP178.060.2 śrutvā śakras tadā devāḥ prītāḥ sumanaso 'bhavan || 60 ||
BRP178.061.1 sa ca kaṇḍus tayā sārdhaṃ praviśann eva cāśramam |
BRP178.061.2 ātmanaḥ paramaṃ rūpaṃ cakāra madanākṛti || 61 ||
BRP178.062.1 rūpayauvanasampannam atīva sumanoharam |
BRP178.062.2 divyālaṅkārasaṃyuktaṃ ṣoḍaśavatsarākṛti || 62 ||
BRP178.063.1 divyavastradharaṃ kāntaṃ divyasraggandhabhūṣitam |
BRP178.063.2 sarvopabhogasampannaṃ sahasā tapaso balāt || 63 ||
BRP178.064.1 dṛṣṭvā sā tasya tad vīryaṃ paraṃ vismayam āgatā |
BRP178.064.2 aho 'sya tapaso vīryam ity uktvā muditābhavat || 64 ||
BRP178.065.1 snānaṃ sandhyāṃ japaṃ homaṃ svādhyāyaṃ devatārcanam |
BRP178.065.2 vratopavāsaniyamaṃ dhyānaṃ ca munisattamāḥ || 65 ||
BRP178.066.1 tyaktvā sa reme muditas tayā sārdham aharniśam |
BRP178.066.2 manmathāviṣṭahṛdayo na bubodha tapaḥkṣayam || 66 ||
BRP178.067.1 sandhyārātridivāpakṣamāsartvayanahāyanam |
BRP178.067.2 na bubodha gataṃ kālaṃ viṣayāsaktamānasaḥ || 67 ||
BRP178.068.1 sā ca taṃ kāmajair bhāvair vidagdhā rahasi dvijāḥ |
BRP178.068.2 varayām āsa suśroṇiḥ pralāpakuśalā tadā || 68 ||
BRP178.069.1 evaṃ kaṇḍus tayā sārdhaṃ varṣāṇām adhikaṃ śatam |
BRP178.069.2 atiṣṭhan mandaradroṇyāṃ grāmyadharmarato muniḥ || 69 ||
BRP178.070.1 sā taṃ prāha mahābhāgaṃ gantum icchāmy ahaṃ divam |
BRP178.070.2 prasādasumukho brahmann anujñātuṃ tvam arhasi || 70 ||
BRP178.071.1 tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ |
BRP178.071.2 dināni katicid bhadre sthīyatām ity abhāṣata || 71 ||
BRP178.072.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ |
BRP178.072.2 bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā || 72 ||
BRP178.073.1 anujñāṃ dehi bhagavan vrajāmi tridaśālayam |
BRP178.073.2 uktas tayeti sa punaḥ sthīyatām ity abhāṣata || 73 ||
BRP178.074.1 punar gate varṣaśate sādhike sā śubhānanā |
BRP178.074.2 yāmy ahaṃ tridivaṃ brahman praṇayasmitaśobhanam || 74 ||
BRP178.075.1 uktas tayaivaṃ sa muniḥ punar āhāyatekṣaṇām |
BRP178.075.2 ihāsyatāṃ mayā subhru ciraṃ kālaṃ gamiṣyasi || 75 ||
BRP178.076.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ |
BRP178.076.2 śatadvayaṃ kiñcid ūnaṃ varṣāṇāṃ samatiṣṭhata || 76 ||
BRP178.077.1 gamanāya mahābhāgo devarājaniveśanam |
BRP178.077.2 proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata || 77 ||
BRP178.078.1 tasya śāpabhayād bhīrur dākṣiṇyena ca dakṣiṇā |
BRP178.078.2 proktā praṇayabhaṅgārtivedinī na jahau munim || 78 ||
BRP178.079.1 tayā ca ramatas tasya paramarṣer aharniśam |
BRP178.079.2 navaṃ navam abhūt prema manmathāsaktacetasaḥ || 79 ||
BRP178.080.1 ekadā tu tvarāyukto niścakrāmoṭajān muniḥ |
BRP178.080.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā || 80 ||
551
BRP178.081.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe |
BRP178.081.2 sandhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet || 81 ||
BRP178.082.1 tataḥ prahasya muditā sā taṃ prāha mahāmunim |
BRP178.082.2 kim adya sarvadharmajña parivṛttam ahas tava |
BRP178.082.3 gatam etan na kurute vismayaṃ kasya kathyate || 82 ||

munir uvāca:

BRP178.083.1 prātas tvam āgatā bhadre nadītīram idaṃ śubham |
BRP178.083.2 mayā dṛṣṭāsi suśroṇi praviṣṭā ca mamāśramam || 83 ||
BRP178.084.1 iyaṃ ca vartate sandhyā pariṇāmam aho gatam |
BRP178.084.2 avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama || 84 ||

pramlocovāca:

BRP178.085.1 pratyūṣasy āgatā brahman satyam etan na me mṛṣā |
BRP178.085.2 kintv adya tasya kālasya gatāny abdaśatāni te || 85 ||
BRP178.086.1 tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām |
BRP178.086.2 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ sadā || 86 ||

pramlocovāca:

BRP178.087.1 saptottarāṇy atītāni navavarṣaśatāni ca |
BRP178.087.2 māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam || 87 ||

ṛṣir uvāca:

BRP178.088.1 satyaṃ bhīru vadasy etat parihāso 'thavā śubhe |
BRP178.088.2 dinam ekam ahaṃ manye tvayā sārdham ihoṣitam || 88 ||

pramlocovāca:

BRP178.089.1 vadiṣyāmy anṛtaṃ brahman katham atra tavāntike |
BRP178.089.2 viśeṣād adya bhavatā pṛṣṭā mārgānugāminā || 89 ||

vyāsa uvāca:

BRP178.090.1 niśamya tad vacas tasyāḥ sa munir dvijasattamāḥ |
BRP178.090.2 dhig dhiṅ mām ity anācāraṃ vinindyātmānam ātmanā || 90 ||

munir uvāca:

BRP178.091.1 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam |
BRP178.091.2 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā || 91 ||
BRP178.092.1 ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me |
BRP178.092.2 gatir eṣā kṛtā yena dhik taṃ kāmamahāgraham || 92 ||
BRP178.093.1 vratāni sarvavedāś ca kāraṇāny akhilāni ca |
BRP178.093.2 narakagrāmamārgeṇa kāmenādya hatāni me || 93 ||
BRP178.094.1 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā |
BRP178.094.2 tām apsarasam āsīnām idaṃ vacanam abravīt |

ṛṣir uvāca:

BRP178.094.3 gaccha pāpe yathākāmaṃ yat kāryaṃ tat tvayā kṛtam |
BRP178.094.4 devarājasya yat kṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ || 94 ||
BRP178.095.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā |
BRP178.095.2 satāṃ sāptapadaṃ maitryam uṣito 'haṃ tvayā saha || 95 ||
552
BRP178.096.1 athavā tava doṣaḥ kaḥ kiṃ vā kuryām ahaṃ tava |
BRP178.096.2 mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ || 96 ||
BRP178.097.1 yathā śakrapriyārthinyā kṛto mattapaso vyayaḥ |
BRP178.097.2 tvayā dṛṣṭimahāmohamanunāhaṃ jugupsitaḥ || 97 ||

vyāsa uvāca:

BRP178.098.1 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām |
BRP178.098.2 tāvat skhalatsvedajalā sā babhūvātivepathuḥ || 98 ||
BRP178.099.1 pravepamānāṃ sa ca tāṃ svinnagātralatāṃ satīm |
BRP178.099.2 gaccha gaccheti sakrodham uvāca munisattamaḥ || 99 ||
BRP178.100.1 sā tu nirbhartsitā tena viniṣkramya tadāśramāt |
BRP178.100.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ || 100 ||
BRP178.101.1 vṛkṣād vṛkṣaṃ yayau bālā udagrāruṇapallavaiḥ |
BRP178.101.2 nirmamārja ca gātrāṇi galatsvedajalāni vai || 101 ||
BRP178.102.1 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ |
BRP178.102.2 nirjagāma saromāñcasvedarūpī tadaṅgataḥ || 102 ||
BRP178.103.1 taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ |
BRP178.103.2 somenāpyāyito gobhiḥ sa tadā vavṛddhe śanaiḥ || 103 ||
BRP178.104.1 māriṣā nāma kanyābhūd vṛkṣāṇāṃ cārulocanā |
BRP178.104.2 prācetasānāṃ sā bhāryā dakṣasya jananī dvijāḥ || 104 ||
BRP178.105.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamaḥ |
BRP178.105.2 puruṣottamākhyaṃ bho viprā viṣṇor āyatanaṃ yayau || 105 ||
BRP178.106.1 dadarśa paramaṃ kṣetraṃ muktidaṃ bhuvi durlabham |
BRP178.106.2 dakṣiṇasyodadhes tīre sarvakāmaphalapradam || 106 ||
BRP178.107.1 suramyaṃ vālukākīrṇaṃ ketakīvanaśobhitam |
BRP178.107.2 nānādrumalatākīrṇaṃ nānāpakṣirutaṃ śivam || 107 ||
BRP178.108.1 sarvatra sukhasañcāraṃ sarvartukusumānvitam |
BRP178.108.2 sarvasaukhyapradaṃ nṝṇāṃ dhanyaṃ sarvaguṇākaram || 108 ||
BRP178.109.1 bhṛgvādyaiḥ sevitaṃ pūrvaṃ munisiddhavarais tathā |
BRP178.109.2 gandharvaiḥ kinnarair yakṣais tathānyair mokṣakāṅkṣibhiḥ || 109 ||
BRP178.110.1 dadarśa ca hariṃ tatra devaiḥ sarvair alaṅkṛtam |
BRP178.110.2 brāhmaṇādyais tathā varṇair āśramasthair niṣevitam || 110 ||
BRP178.111.1 dṛṣṭvaiva sa tadā kṣetraṃ devaṃ ca puruṣottamam |
BRP178.111.2 kṛtakṛtyam ivātmānaṃ mene sa munisattamaḥ || 111 ||
BRP178.112.1 tatraikāgramanā bhūtvā cakārārādhanaṃ hareḥ |
BRP178.112.2 brahmapāramayaṃ kurvañ japam ekāgramānasaḥ |
BRP178.112.3 ūrdhvabāhur mahāyogī sthitvāsau munisattamaḥ || 112 ||

munaya ūcuḥ:

BRP178.113.1 brahmapāraṃ mune śrotum icchāmaḥ paramaṃ śubham |
BRP178.113.2 japatā kaṇḍunā devo yenārādhyata keśavaḥ || 113 ||

vyāsa uvāca:

BRP178.114.1 pāraṃ paraṃ viṣṇur apārapāraḥ |
553
BRP178.114.2 paraḥ parebhyaḥ paramātmarūpaḥ |
BRP178.114.3 sa brahmapāraḥ parapārabhūtaḥ |
BRP178.114.4 paraḥ parāṇām api pārapāraḥ || 114 ||
BRP178.115.1 sa kāraṇaṃ kāraṇasaṃśrito 'pi |
BRP178.115.2 tasyāpi hetuḥ parahetuhetuḥ |
BRP178.115.3/ kāryo 'pi caiṣa saha karmakartṛ BRP178.115.4 rūpair anekair avatīha sarvam || 115 ||
BRP178.116.1 brahma prabhur brahma sa sarvabhūto |
BRP178.116.2 brahma prajānāṃ patir acyuto 'sau |
BRP178.116.3 brahmāvyayaṃ nityam ajaṃ sa viṣṇur |
BRP178.116.4 apakṣayādyair akhilair asaṅgaḥ || 116 ||
BRP178.117.1 brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ |
BRP178.117.2 tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama || 117 ||

vyāsa uvāca:

BRP178.118.1 śrutvā tasya muner jāpyaṃ brahmapāraṃ dvijottamāḥ |
BRP178.118.2 bhaktiṃ ca paramāṃ jñātvā sudṛḍhāṃ puruṣottamaḥ || 118 ||
BRP178.119.1 prītyā sa parayā devas tadāsau bhaktavatsalaḥ |
BRP178.119.2 gatvā tasya samīpaṃ tu provāca madhusūdanaḥ || 119 ||
BRP178.120.1 meghagambhīrayā vācā diśaḥ sannādayann iva |
BRP178.120.2 āruhya garuḍaṃ viprā vinatākulanandanam || 120 ||

śrībhagavān uvāca:

BRP178.121.1 mune brūhi paraṃ kāryaṃ yat te manasi vartate |
BRP178.121.2 varado 'ham anuprāpto varaṃ varaya suvrata || 121 ||
BRP178.122.1 śrutvaivaṃ vacanaṃ tasya devadevasya cakriṇaḥ |
BRP178.122.2 cakṣur unmīlya sahasā dadarśa purato harim || 122 ||
BRP178.123.1 atasīpuṣpasaṅkāśaṃ padmapattrāyatekṣaṇam |
BRP178.123.2 śaṅkhacakragadāpāṇiṃ mukuṭāṅgadadhāriṇam || 123 ||
BRP178.124.1 caturbāhum udārāṅgaṃ pītavastradharaṃ śubham |
BRP178.124.2 śrīvatsalakṣmasaṃyuktaṃ vanamālāvibhūṣitam || 124 ||
BRP178.125.1 sarvalakṣaṇasaṃyuktaṃ sarvaratnavibhūṣitam |
BRP178.125.2 divyacandanaliptāṅgaṃ divyamālyavibhūṣitam || 125 ||
BRP178.126.1 tataḥ sa vismayāviṣṭo romāñcitatanūruhaḥ |
BRP178.126.2 daṇḍavat praṇipatyorvyāṃ praṇāmam akarot tadā || 126 ||
BRP178.127.1 adya me saphalaṃ janma adya me saphalaṃ tapaḥ |
BRP178.127.2 ity uktvā muniśārdūlās taṃ stotum upacakrame || 127 ||

kaṇḍur uvāca:

BRP178.128.1 nārāyaṇa hare kṛṣṇa śrīvatsāṅka jagatpate |
BRP178.128.2 jagadbīja jagaddhāma jagatsākṣin namo 'stu te || 128 ||
BRP178.129.1 avyakta jiṣṇo prabhava pradhānapuruṣottama |
BRP178.129.2 puṇḍarīkākṣa govinda lokanātha namo 'stu te || 129 ||
554
BRP178.130.1 hiraṇyagarbha śrīnātha padmanātha sanātana |
BRP178.130.2 bhūgarbha dhruva īśāna hṛṣīkeśa namo 'stu te || 130 ||
BRP178.131.1 anādyantāmṛtājeya jaya tvaṃ jayatāṃ vara |
BRP178.131.2 ajitākhaṇḍa śrīkṛṣṇa śrīnivāsa namo 'stu te || 131 ||
BRP178.132.1 parjanyadharmakartā ca duṣpāra duradhiṣṭhita |
BRP178.132.2 duḥkhārtināśana hare jalaśāyin namo 'stu te || 132 ||
BRP178.133.1 bhūtapāvyakta bhūteśa bhūtatattvair anākula |
BRP178.133.2 bhūtādhivāsa bhūtātman bhūtagarbha namo 'stu te || 133 ||
BRP178.134.1 yajñayajvan yajñadhara yajñadhātābhayaprada |
BRP178.134.2 yajñagarbha hiraṇyāṅga pṛśnigarbha namo 'stu te || 134 ||
BRP178.135.1 kṣetrajñaḥ kṣetrabhṛt kṣetrī kṣetrahā kṣetrakṛd vaśī |
BRP178.135.2 kṣetrātman kṣetrarahita kṣetrasraṣṭre namo 'stu te || 135 ||
BRP178.136.1 guṇālaya guṇāvāsa guṇāśraya guṇāvaha |
BRP178.136.2 guṇabhoktṛ guṇārāma guṇatyāgin namo 'stu te || 136 ||
BRP178.137.1 tvaṃ viṣṇus tvaṃ hariś cakrī tvaṃ jiṣṇus tvaṃ janārdanaḥ |
BRP178.137.2 tvaṃ bhūtas tvaṃ vaṣaṭkāras tvaṃ bhavyas tvaṃ bhavatprabhuḥ || 137 ||
BRP178.138.1 tvaṃ bhūtakṛt tvam avyaktas tvaṃ bhavo bhūtabhṛd bhavān |
BRP178.138.2 tvaṃ bhūtabhāvano devas tvām āhur ajam īśvaram || 138 ||
BRP178.139.1 tvam anantaḥ kṛtajñas tvaṃ prakṛtis tvaṃ vṛṣākapiḥ |
BRP178.139.2 tvaṃ rudras tvaṃ durādharṣas tvam amoghas tvam īśvaraḥ || 139 ||
BRP178.140.1 tvaṃ viśvakarmā jiṣṇus tvaṃ tvaṃ śambhus tvaṃ vṛṣākṛtiḥ |
BRP178.140.2 tvaṃ śaṅkaras tvam uśanā tvaṃ satyaṃ tvaṃ tapo janaḥ || 140 ||
BRP178.141.1 tvaṃ viśvajetā tvaṃ śarma tvaṃ śaraṇyas tvam akṣaram |
BRP178.141.2 tvaṃ śambhus tvaṃ svayambhūś ca tvaṃ jyeṣṭhas tvaṃ parāyaṇaḥ || 141 ||
BRP178.142.1 tvam ādityas tvam oṅkāras tvaṃ prāṇas tvaṃ tamisrahā |
BRP178.142.2 tvaṃ parjanyas tvaṃ prathitas tvaṃ vedhās tvaṃ sureśvaraḥ || 142 ||
BRP178.143.1 tvam ṛg yajuḥ sāma caiva tvam ātmā sammato bhavān |
BRP178.143.2 tvam agnis tvaṃ ca pavanas tvam āpo vasudhā bhavān || 143 ||
BRP178.144.1 tvaṃ sraṣṭā tvaṃ tathā bhoktā hotā tvaṃ ca haviḥ kratuḥ |
BRP178.144.2 tvaṃ prabhus tvaṃ vibhuḥ śreṣṭhas tvaṃ lokapatir acyutaḥ || 144 ||
BRP178.145.1 tvaṃ sarvadarśanaḥ śrīmāṃs tvaṃ sarvadamano 'rihā |
BRP178.145.2 tvam ahas tvaṃ tathā rātris tvām āhur vatsaraṃ budhāḥ || 145 ||
BRP178.146.1 tvaṃ kālas tvaṃ kalā kāṣṭhā tvaṃ muhūrtaḥ kṣaṇā lavāḥ |
BRP178.146.2 tvaṃ bālas tvaṃ tathā vṛddhas tvaṃ pumān strī napuṃsakaḥ || 146 ||
BRP178.147.1 tvaṃ viśvayonis tvaṃ cakṣus tvaṃ sthāṇus tvaṃ śuciśravāḥ |
BRP178.147.2 tvaṃ śāśvatas tvam ajitas tvam upendras tvam uttamaḥ || 147 ||
555
BRP178.148.1 tvaṃ sarvaviśvasukhadas tvaṃ vedāṅgaṃ tvam avyayaḥ |
BRP178.148.2 tvaṃ vedavedas tvaṃ dhātā vidhātā tvaṃ samāhitaḥ || 148 ||
BRP178.149.1 tvaṃ jalanidhir āmūlaṃ tvaṃ dhātā tvaṃ punar vasuḥ |
BRP178.149.2 tvaṃ vaidyas tvaṃ dhṛtātmā ca tvam atīndriyagocaraḥ || 149 ||
BRP178.150.1 tvam agraṇīr grāmaṇīs tvaṃ tvaṃ suparṇas tvam ādimān |
BRP178.150.2 tvaṃ saṅgrahas tvaṃ sumahat tvaṃ dhṛtātmā tvam acyutaḥ || 150 ||
BRP178.151.1 tvaṃ yamas tvaṃ ca niyamas tvaṃ prāṃśus tvaṃ caturbhujaḥ |
BRP178.151.2 tvam evānnāntarātmā tvaṃ paramātmā tvam ucyate || 151 ||
BRP178.152.1 tvaṃ gurus tvaṃ gurutamas tvaṃ vāmas tvaṃ pradakṣiṇaḥ |
BRP178.152.2 tvaṃ pippalas tvam agamas tvaṃ vyaktas tvaṃ prajāpatiḥ || 152 ||
BRP178.153.1 hiraṇyanābhas tvaṃ devas tvaṃ śaśī tvaṃ prajāpatiḥ |
BRP178.153.2 anirdeśyavapus tvaṃ vai tvaṃ yamas tvaṃ surārihā || 153 ||
BRP178.154.1 tvaṃ ca saṅkarṣaṇo devas tvaṃ kartā tvaṃ sanātanaḥ |
BRP178.154.2 tvaṃ vāsudevo 'meyātmā tvam eva guṇavarjitaḥ || 154 ||
BRP178.155.1 tvaṃ jyeṣṭhas tvaṃ variṣṭhas tvaṃ tvaṃ sahiṣṇuś ca mādhavaḥ |
BRP178.155.2 sahasraśīrṣā tvaṃ devas tvam avyaktaḥ sahasradṛk || 155 ||
BRP178.156.1 sahasrapādas tvaṃ devas tvaṃ virāṭ tvaṃ suraprabhuḥ |
BRP178.156.2 tvam eva tiṣṭhase bhūyo devadeva daśāṅgulaḥ || 156 ||
BRP178.157.1 yad bhūtaṃ tat tvam evoktaḥ puruṣaḥ śakra uttamaḥ |
BRP178.157.2 yad bhāvyaṃ tat tvam īśānas tvam ṛtas tvaṃ tathāmṛtaḥ || 157 ||
BRP178.158.1 tvatto rohaty ayaṃ loko mahīyāṃs tvam anuttamaḥ |
BRP178.158.2 tvaṃ jyāyān puruṣas tvaṃ ca tvaṃ deva daśadhā sthitaḥ || 158 ||
BRP178.159.1 viśvabhūtaś caturbhāgo navabhāgo 'mṛto divi |
BRP178.159.2 navabhāgo 'ntarikṣasthaḥ pauruṣeyaḥ sanātanaḥ || 159 ||
BRP178.160.1 bhāgadvayaṃ ca bhūsaṃsthaṃ caturbhāgo 'py abhūd iha |
BRP178.160.2 tvatto yajñāḥ sambhavanti jagato vṛṣṭikāraṇam || 160 ||
BRP178.161.1 tvatto virāṭ samutpanno jagato hṛdi yaḥ pumān |
BRP178.161.2 so 'tiricyata bhūtebhyas tejasā yaśasā śriyā || 161 ||
BRP178.162.1 tvattaḥ surāṇām āhāraḥ pṛṣadājyam ajāyata |
BRP178.162.2 grāmyāraṇyāś cauṣadhayas tvattaḥ paśumṛgādayaḥ || 162 ||
BRP178.163.1 dhyeyadhyānaparas tvaṃ ca kṛtavān asi cauṣadhīḥ |
BRP178.163.2 tvaṃ devadeva saptāsya kālākhyo dīptavigrahaḥ || 163 ||
BRP178.164.1 jaṅgamājaṅgamaṃ sarvaṃ jagad etac carācaram |
BRP178.164.2 tvattaḥ sarvam idaṃ jātaṃ tvayi sarvaṃ pratiṣṭhitam || 164 ||
BRP178.165.1 aniruddhas tvaṃ mādhavas tvaṃ pradyumnaḥ surārihā |
BRP178.165.2 deva sarvasuraśreṣṭha sarvalokaparāyaṇa || 165 ||
BRP178.166.1 trāhi mām aravindākṣa nārāyaṇa namo 'stu te |
BRP178.166.2 namas te bhagavan viṣṇo namas te puruṣottama || 166 ||
BRP178.167.1 namas te sarvalokeśa namas te kamalālaya |
BRP178.167.2 guṇālaya namas te 'stu namas te 'stu guṇākara || 167 ||
556
BRP178.168.1 vāsudeva namas te 'stu namas te 'stu surottama |
BRP178.168.2 janārdana namas te 'stu namas te 'stu sanātana || 168 ||
BRP178.169.1 namas te yogināṃ gamya yogāvāsa namo 'stu te |
BRP178.169.2 gopate śrīpate viṣṇo namas te 'stu marutpate || 169 ||
BRP178.170.1 jagatpate jagatsūte namas te jñānināṃ pate |
BRP178.170.2 divaspate namas te 'stu namas te 'stu mahīpate || 170 ||
BRP178.171.1 namas te madhuhantre ca namas te puṣkarekṣaṇa |
BRP178.171.2 kaiṭabhaghna namas te 'stu subrahmaṇya namo 'stu te || 171 ||
BRP178.172.1 namo 'stu te mahāmīna śrutipṛṣṭhadharācyuta |
BRP178.172.2 samudrasalilakṣobha padmajāhlādakāriṇe || 172 ||
BRP178.173.1 aśvaśīrṣa mahāghoṇa mahāpuruṣavigraha |
BRP178.173.2 madhukaiṭabhahantre ca namas te turagānana || 173 ||
BRP178.174.1 mahākamaṭhabhogāya pṛthivyuddharaṇāya ca |
BRP178.174.2 vidhṛtādrisvarūpāya mahākūrmāya te namaḥ || 174 ||
BRP178.175.1 namo mahāvarāhāya pṛthivyuddhārakāriṇe |
BRP178.175.2 namaś cādivarāhāya viśvarūpāya vedhase || 175 ||
BRP178.176.1 namo 'nantāya sūkṣmāya mukhyāya ca varāya ca |
BRP178.176.2 paramāṇusvarūpāya yogigamyāya te namaḥ || 176 ||
BRP178.177.1 tasmai namaḥ kāraṇakāraṇāya |
BRP178.177.2 yogīndravṛttanilayāya sudurvidāya |
BRP178.177.3 kṣīrārṇavāśritamahāhisutalpagāya |
BRP178.177.4 tubhyaṃ namaḥ kanakaratnasukuṇḍalāya || 177 ||

vyāsa uvāca:

BRP178.178.1 itthaṃ stutas tadā tena prītaḥ provāca mādhavaḥ |
BRP178.178.2 kṣipraṃ brūhi muniśreṣṭha matto yad abhivāñchasi || 178 ||

kaṇḍur uvāca:

BRP178.179.1 saṃsāre 'smiñ jagannātha dustare lomaharṣaṇe |
BRP178.179.2 anitye duḥkhabahule kadalīdalasannibhe || 179 ||
BRP178.180.1 nirāśraye nirālambe jalabudbudacañcale |
BRP178.180.2 sarvopadravasaṃyukte dustare cātibhairave || 180 ||
BRP178.181.1 bhramāmi suciraṃ kālaṃ māyayā mohitas tava |
BRP178.181.2 na cāntam abhigacchāmi viṣayāsaktamānasaḥ || 181 ||
BRP178.182.1 tvām ahaṃ cādya deveśa saṃsārabhayapīḍitaḥ |
BRP178.182.2 gato 'smi śaraṇaṃ kṛṣṇa mām uddhara bhavārṇavāt || 182 ||
BRP178.183.1 gantum icchāmi paramaṃ padaṃ yat te sanātanam |
BRP178.183.2 prasādāt tava deveśa punarāvṛttidurlabham || 183 ||

śrībhagavān uvāca:

BRP178.184.1 bhakto 'si me muniśreṣṭha mām ārādhaya nityaśaḥ |
BRP178.184.2 matprasādād dhruvaṃ mokṣaṃ prāpyasi tvaṃ samīhitam || 184 ||
BRP178.185.1 madbhaktāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātijāḥ |
BRP178.185.2 prāpnuvanti parāṃ siddhiṃ kiṃ punas tvaṃ dvijottama || 185 ||
557
BRP178.186.1 śvapāko 'pi ca madbhaktaḥ samyak śraddhāsamanvitaḥ |
BRP178.186.2 prāpnoty abhimatāṃ siddhim anyeṣāṃ tatra kā kathā || 186 ||

vyāsa uvāca:

BRP178.187.1 evam uktvā tu taṃ viprāḥ sa devo bhaktavatsalaḥ |
BRP178.187.2 durvijñeyagatir viṣṇus tatraivāntaradhīyata || 187 ||
BRP178.188.1 gate tasmin muniśreṣṭhāḥ kaṇḍuḥ saṃhṛṣṭamānasaḥ |
BRP178.188.2 sarvān kāmān parityajya svasthacitto bhavat punaḥ || 188 ||
BRP178.189.1 sarvendriyāṇi saṃyamya nirmamo nirahaṅkṛtiḥ |
BRP178.189.2 ekāgramānasaḥ samyag dhyātvā taṃ puruṣottamam || 189 ||
BRP178.190.1 nirlepaṃ nirguṇaṃ śāntaṃ sattāmātravyavasthitam |
BRP178.190.2 avāpa paramaṃ mokṣaṃ surāṇām api durlabham || 190 ||
BRP178.191.1 yaḥ paṭhec chṛṇuyād vāpi kathāṃ kaṇḍor mahātmanaḥ |
BRP178.191.2 vimuktaḥ sarvapāpebhyaḥ svargalokaṃ sa gacchati || 191 ||
BRP178.192.1 evaṃ mayā muniśreṣṭhāḥ karmabhūmir udāhṛtā |
BRP178.192.2 mokṣakṣetraṃ ca paramaṃ devaṃ ca puruṣottamam || 192 ||
BRP178.193.1 ye paśyanti vibhuṃ stuvanti varadaṃ dhyāyanti muktipradaṃ |
BRP178.193.2 bhaktyā śrīpuruṣottamākhyam ajaraṃ saṃsāraduḥkhāpaham || 193 ||
BRP178.194.1 te bhuktvā manujendrabhogam amalāḥ svarge ca divyaṃ sukhaṃ |
BRP178.194.2 paścād yānti samastadoṣarahitāḥ sthānaṃ harer avyayam || 194 ||