546
BRP177.018.1 anicchann api yas tatra prāṇāṃs tyajati mānavaḥ |
BRP177.018.2 so 'pi duḥkhavinirmukto muktiṃ prāpnoti durlabhām || 18 ||
BRP177.019.1 kṛmikīṭapataṅgādyās tiryagyonigatāś ca ye |
BRP177.019.2 tatra dehaṃ parityajya te yānti paramāṃ gatim || 19 ||
BRP177.020.1 bhrāntiṃ lokasya paśyadhvam anyatīrthaṃ prati dvijāḥ |
BRP177.020.2 puruṣākhyena yat prāptam anyatīrthaphalādikam || 20 ||
BRP177.021.1 sakṛt paśyati yo martyaḥ śraddhayā puruṣottamam |
BRP177.021.2 puruṣāṇāṃ sahasreṣu sa bhaved uttamaḥ pumān || 21 ||
BRP177.022.1 prakṛteḥ sa paro yasmāt puruṣād api cottamaḥ |
BRP177.022.2 tasmād vede purāṇe ca loke 'smin puruṣottamaḥ || 22 ||
BRP177.023.1 yo 'sau purāṇe vedānte paramātmety udāhṛtaḥ |
BRP177.023.2 āste viśvopakārāya tenāsau puruṣottamaḥ || 23 ||
BRP177.024.1 pāthe śmaśāne gṛhamaṇḍape vā |
BRP177.024.2 rathyāpradeśeṣv api yatra kutra |
BRP177.024.3 icchann anicchann api tatra dehaṃ |
BRP177.024.4 santyajya mokṣaṃ labhate manuṣyaḥ || 24 ||
BRP177.025.1 tasmāt sarvaprayatnena tasmin kṣetre dvijottamāḥ |
BRP177.025.2 dehatyāgo naraiḥ kāryaḥ samyaṅ mokṣābhikāṅkṣibhiḥ || 25 ||
BRP177.026.1 puruṣākhyasya māhātmyaṃ na bhūtaṃ na bhaviṣyati |
BRP177.026.2 tyaktvā yatra naro dehaṃ muktiṃ prāpnoti durlabhām || 26 ||
BRP177.027.1 guṇānām ekadeśo 'yaṃ mayā kṣetrasya kīrtitaḥ |
BRP177.027.2 kaḥ samastān guṇān vaktuṃ śakto varṣaśatair api || 27 ||
BRP177.028.1 yadi yūyaṃ muniśreṣṭhā mokṣam icchatha śāśvatam |
BRP177.028.2 tasmin kṣetravare puṇye nivasadhvam atandritāḥ || 28 ||

vyāsa uvāca:

BRP177.029.1 te tasya vacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ |
BRP177.029.2 nivāsaṃ cakrire tatra avāpuḥ paramaṃ padam || 29 ||
BRP177.030.1 tasmād yūyaṃ prayatnena nivasadhvaṃ dvijottamāḥ |
BRP177.030.2 puruṣākhye vare kṣetre yadi muktim abhīpsatha || 30 ||

Chapter 178: Kaṇḍu-episode

SS 285-288

vyāsa uvāca:

BRP178.001.1 tasmin kṣetre muniśreṣṭhāḥ sarvasattvasukhāvahe |
BRP178.001.2 dharmārthakāmamokṣāṇāṃ phalade puruṣottame || 1 ||
BRP178.002.1 kaṇḍur nāma mahātejā ṛṣiḥ paramadhārmikaḥ |
BRP178.002.2 satyavādī śucir dāntaḥ sarvabhūtahite rataḥ || 2 ||
BRP178.003.1 jitendriyo jitakrodho vedavedāṅgapāragaḥ |
BRP178.003.2 avāpa paramāṃ siddhim ārādhya puruṣottamam || 3 ||