554
BRP178.130.1 hiraṇyagarbha śrīnātha padmanātha sanātana |
BRP178.130.2 bhūgarbha dhruva īśāna hṛṣīkeśa namo 'stu te || 130 ||
BRP178.131.1 anādyantāmṛtājeya jaya tvaṃ jayatāṃ vara |
BRP178.131.2 ajitākhaṇḍa śrīkṛṣṇa śrīnivāsa namo 'stu te || 131 ||
BRP178.132.1 parjanyadharmakartā ca duṣpāra duradhiṣṭhita |
BRP178.132.2 duḥkhārtināśana hare jalaśāyin namo 'stu te || 132 ||
BRP178.133.1 bhūtapāvyakta bhūteśa bhūtatattvair anākula |
BRP178.133.2 bhūtādhivāsa bhūtātman bhūtagarbha namo 'stu te || 133 ||
BRP178.134.1 yajñayajvan yajñadhara yajñadhātābhayaprada |
BRP178.134.2 yajñagarbha hiraṇyāṅga pṛśnigarbha namo 'stu te || 134 ||
BRP178.135.1 kṣetrajñaḥ kṣetrabhṛt kṣetrī kṣetrahā kṣetrakṛd vaśī |
BRP178.135.2 kṣetrātman kṣetrarahita kṣetrasraṣṭre namo 'stu te || 135 ||
BRP178.136.1 guṇālaya guṇāvāsa guṇāśraya guṇāvaha |
BRP178.136.2 guṇabhoktṛ guṇārāma guṇatyāgin namo 'stu te || 136 ||
BRP178.137.1 tvaṃ viṣṇus tvaṃ hariś cakrī tvaṃ jiṣṇus tvaṃ janārdanaḥ |
BRP178.137.2 tvaṃ bhūtas tvaṃ vaṣaṭkāras tvaṃ bhavyas tvaṃ bhavatprabhuḥ || 137 ||
BRP178.138.1 tvaṃ bhūtakṛt tvam avyaktas tvaṃ bhavo bhūtabhṛd bhavān |
BRP178.138.2 tvaṃ bhūtabhāvano devas tvām āhur ajam īśvaram || 138 ||
BRP178.139.1 tvam anantaḥ kṛtajñas tvaṃ prakṛtis tvaṃ vṛṣākapiḥ |
BRP178.139.2 tvaṃ rudras tvaṃ durādharṣas tvam amoghas tvam īśvaraḥ || 139 ||
BRP178.140.1 tvaṃ viśvakarmā jiṣṇus tvaṃ tvaṃ śambhus tvaṃ vṛṣākṛtiḥ |
BRP178.140.2 tvaṃ śaṅkaras tvam uśanā tvaṃ satyaṃ tvaṃ tapo janaḥ || 140 ||
BRP178.141.1 tvaṃ viśvajetā tvaṃ śarma tvaṃ śaraṇyas tvam akṣaram |
BRP178.141.2 tvaṃ śambhus tvaṃ svayambhūś ca tvaṃ jyeṣṭhas tvaṃ parāyaṇaḥ || 141 ||
BRP178.142.1 tvam ādityas tvam oṅkāras tvaṃ prāṇas tvaṃ tamisrahā |
BRP178.142.2 tvaṃ parjanyas tvaṃ prathitas tvaṃ vedhās tvaṃ sureśvaraḥ || 142 ||
BRP178.143.1 tvam ṛg yajuḥ sāma caiva tvam ātmā sammato bhavān |
BRP178.143.2 tvam agnis tvaṃ ca pavanas tvam āpo vasudhā bhavān || 143 ||
BRP178.144.1 tvaṃ sraṣṭā tvaṃ tathā bhoktā hotā tvaṃ ca haviḥ kratuḥ |
BRP178.144.2 tvaṃ prabhus tvaṃ vibhuḥ śreṣṭhas tvaṃ lokapatir acyutaḥ || 144 ||
BRP178.145.1 tvaṃ sarvadarśanaḥ śrīmāṃs tvaṃ sarvadamano 'rihā |
BRP178.145.2 tvam ahas tvaṃ tathā rātris tvām āhur vatsaraṃ budhāḥ || 145 ||
BRP178.146.1 tvaṃ kālas tvaṃ kalā kāṣṭhā tvaṃ muhūrtaḥ kṣaṇā lavāḥ |
BRP178.146.2 tvaṃ bālas tvaṃ tathā vṛddhas tvaṃ pumān strī napuṃsakaḥ || 146 ||
BRP178.147.1 tvaṃ viśvayonis tvaṃ cakṣus tvaṃ sthāṇus tvaṃ śuciśravāḥ |
BRP178.147.2 tvaṃ śāśvatas tvam ajitas tvam upendras tvam uttamaḥ || 147 ||