555
BRP178.148.1 tvaṃ sarvaviśvasukhadas tvaṃ vedāṅgaṃ tvam avyayaḥ |
BRP178.148.2 tvaṃ vedavedas tvaṃ dhātā vidhātā tvaṃ samāhitaḥ || 148 ||
BRP178.149.1 tvaṃ jalanidhir āmūlaṃ tvaṃ dhātā tvaṃ punar vasuḥ |
BRP178.149.2 tvaṃ vaidyas tvaṃ dhṛtātmā ca tvam atīndriyagocaraḥ || 149 ||
BRP178.150.1 tvam agraṇīr grāmaṇīs tvaṃ tvaṃ suparṇas tvam ādimān |
BRP178.150.2 tvaṃ saṅgrahas tvaṃ sumahat tvaṃ dhṛtātmā tvam acyutaḥ || 150 ||
BRP178.151.1 tvaṃ yamas tvaṃ ca niyamas tvaṃ prāṃśus tvaṃ caturbhujaḥ |
BRP178.151.2 tvam evānnāntarātmā tvaṃ paramātmā tvam ucyate || 151 ||
BRP178.152.1 tvaṃ gurus tvaṃ gurutamas tvaṃ vāmas tvaṃ pradakṣiṇaḥ |
BRP178.152.2 tvaṃ pippalas tvam agamas tvaṃ vyaktas tvaṃ prajāpatiḥ || 152 ||
BRP178.153.1 hiraṇyanābhas tvaṃ devas tvaṃ śaśī tvaṃ prajāpatiḥ |
BRP178.153.2 anirdeśyavapus tvaṃ vai tvaṃ yamas tvaṃ surārihā || 153 ||
BRP178.154.1 tvaṃ ca saṅkarṣaṇo devas tvaṃ kartā tvaṃ sanātanaḥ |
BRP178.154.2 tvaṃ vāsudevo 'meyātmā tvam eva guṇavarjitaḥ || 154 ||
BRP178.155.1 tvaṃ jyeṣṭhas tvaṃ variṣṭhas tvaṃ tvaṃ sahiṣṇuś ca mādhavaḥ |
BRP178.155.2 sahasraśīrṣā tvaṃ devas tvam avyaktaḥ sahasradṛk || 155 ||
BRP178.156.1 sahasrapādas tvaṃ devas tvaṃ virāṭ tvaṃ suraprabhuḥ |
BRP178.156.2 tvam eva tiṣṭhase bhūyo devadeva daśāṅgulaḥ || 156 ||
BRP178.157.1 yad bhūtaṃ tat tvam evoktaḥ puruṣaḥ śakra uttamaḥ |
BRP178.157.2 yad bhāvyaṃ tat tvam īśānas tvam ṛtas tvaṃ tathāmṛtaḥ || 157 ||
BRP178.158.1 tvatto rohaty ayaṃ loko mahīyāṃs tvam anuttamaḥ |
BRP178.158.2 tvaṃ jyāyān puruṣas tvaṃ ca tvaṃ deva daśadhā sthitaḥ || 158 ||
BRP178.159.1 viśvabhūtaś caturbhāgo navabhāgo 'mṛto divi |
BRP178.159.2 navabhāgo 'ntarikṣasthaḥ pauruṣeyaḥ sanātanaḥ || 159 ||
BRP178.160.1 bhāgadvayaṃ ca bhūsaṃsthaṃ caturbhāgo 'py abhūd iha |
BRP178.160.2 tvatto yajñāḥ sambhavanti jagato vṛṣṭikāraṇam || 160 ||
BRP178.161.1 tvatto virāṭ samutpanno jagato hṛdi yaḥ pumān |
BRP178.161.2 so 'tiricyata bhūtebhyas tejasā yaśasā śriyā || 161 ||
BRP178.162.1 tvattaḥ surāṇām āhāraḥ pṛṣadājyam ajāyata |
BRP178.162.2 grāmyāraṇyāś cauṣadhayas tvattaḥ paśumṛgādayaḥ || 162 ||
BRP178.163.1 dhyeyadhyānaparas tvaṃ ca kṛtavān asi cauṣadhīḥ |
BRP178.163.2 tvaṃ devadeva saptāsya kālākhyo dīptavigrahaḥ || 163 ||
BRP178.164.1 jaṅgamājaṅgamaṃ sarvaṃ jagad etac carācaram |
BRP178.164.2 tvattaḥ sarvam idaṃ jātaṃ tvayi sarvaṃ pratiṣṭhitam || 164 ||
BRP178.165.1 aniruddhas tvaṃ mādhavas tvaṃ pradyumnaḥ surārihā |
BRP178.165.2 deva sarvasuraśreṣṭha sarvalokaparāyaṇa || 165 ||
BRP178.166.1 trāhi mām aravindākṣa nārāyaṇa namo 'stu te |
BRP178.166.2 namas te bhagavan viṣṇo namas te puruṣottama || 166 ||
BRP178.167.1 namas te sarvalokeśa namas te kamalālaya |
BRP178.167.2 guṇālaya namas te 'stu namas te 'stu guṇākara || 167 ||