556
BRP178.168.1 vāsudeva namas te 'stu namas te 'stu surottama |
BRP178.168.2 janārdana namas te 'stu namas te 'stu sanātana || 168 ||
BRP178.169.1 namas te yogināṃ gamya yogāvāsa namo 'stu te |
BRP178.169.2 gopate śrīpate viṣṇo namas te 'stu marutpate || 169 ||
BRP178.170.1 jagatpate jagatsūte namas te jñānināṃ pate |
BRP178.170.2 divaspate namas te 'stu namas te 'stu mahīpate || 170 ||
BRP178.171.1 namas te madhuhantre ca namas te puṣkarekṣaṇa |
BRP178.171.2 kaiṭabhaghna namas te 'stu subrahmaṇya namo 'stu te || 171 ||
BRP178.172.1 namo 'stu te mahāmīna śrutipṛṣṭhadharācyuta |
BRP178.172.2 samudrasalilakṣobha padmajāhlādakāriṇe || 172 ||
BRP178.173.1 aśvaśīrṣa mahāghoṇa mahāpuruṣavigraha |
BRP178.173.2 madhukaiṭabhahantre ca namas te turagānana || 173 ||
BRP178.174.1 mahākamaṭhabhogāya pṛthivyuddharaṇāya ca |
BRP178.174.2 vidhṛtādrisvarūpāya mahākūrmāya te namaḥ || 174 ||
BRP178.175.1 namo mahāvarāhāya pṛthivyuddhārakāriṇe |
BRP178.175.2 namaś cādivarāhāya viśvarūpāya vedhase || 175 ||
BRP178.176.1 namo 'nantāya sūkṣmāya mukhyāya ca varāya ca |
BRP178.176.2 paramāṇusvarūpāya yogigamyāya te namaḥ || 176 ||
BRP178.177.1 tasmai namaḥ kāraṇakāraṇāya |
BRP178.177.2 yogīndravṛttanilayāya sudurvidāya |
BRP178.177.3 kṣīrārṇavāśritamahāhisutalpagāya |
BRP178.177.4 tubhyaṃ namaḥ kanakaratnasukuṇḍalāya || 177 ||

vyāsa uvāca:

BRP178.178.1 itthaṃ stutas tadā tena prītaḥ provāca mādhavaḥ |
BRP178.178.2 kṣipraṃ brūhi muniśreṣṭha matto yad abhivāñchasi || 178 ||

kaṇḍur uvāca:

BRP178.179.1 saṃsāre 'smiñ jagannātha dustare lomaharṣaṇe |
BRP178.179.2 anitye duḥkhabahule kadalīdalasannibhe || 179 ||
BRP178.180.1 nirāśraye nirālambe jalabudbudacañcale |
BRP178.180.2 sarvopadravasaṃyukte dustare cātibhairave || 180 ||
BRP178.181.1 bhramāmi suciraṃ kālaṃ māyayā mohitas tava |
BRP178.181.2 na cāntam abhigacchāmi viṣayāsaktamānasaḥ || 181 ||
BRP178.182.1 tvām ahaṃ cādya deveśa saṃsārabhayapīḍitaḥ |
BRP178.182.2 gato 'smi śaraṇaṃ kṛṣṇa mām uddhara bhavārṇavāt || 182 ||
BRP178.183.1 gantum icchāmi paramaṃ padaṃ yat te sanātanam |
BRP178.183.2 prasādāt tava deveśa punarāvṛttidurlabham || 183 ||

śrībhagavān uvāca:

BRP178.184.1 bhakto 'si me muniśreṣṭha mām ārādhaya nityaśaḥ |
BRP178.184.2 matprasādād dhruvaṃ mokṣaṃ prāpyasi tvaṃ samīhitam || 184 ||
BRP178.185.1 madbhaktāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātijāḥ |
BRP178.185.2 prāpnuvanti parāṃ siddhiṃ kiṃ punas tvaṃ dvijottama || 185 ||