557
BRP178.186.1 śvapāko 'pi ca madbhaktaḥ samyak śraddhāsamanvitaḥ |
BRP178.186.2 prāpnoty abhimatāṃ siddhim anyeṣāṃ tatra kā kathā || 186 ||

vyāsa uvāca:

BRP178.187.1 evam uktvā tu taṃ viprāḥ sa devo bhaktavatsalaḥ |
BRP178.187.2 durvijñeyagatir viṣṇus tatraivāntaradhīyata || 187 ||
BRP178.188.1 gate tasmin muniśreṣṭhāḥ kaṇḍuḥ saṃhṛṣṭamānasaḥ |
BRP178.188.2 sarvān kāmān parityajya svasthacitto bhavat punaḥ || 188 ||
BRP178.189.1 sarvendriyāṇi saṃyamya nirmamo nirahaṅkṛtiḥ |
BRP178.189.2 ekāgramānasaḥ samyag dhyātvā taṃ puruṣottamam || 189 ||
BRP178.190.1 nirlepaṃ nirguṇaṃ śāntaṃ sattāmātravyavasthitam |
BRP178.190.2 avāpa paramaṃ mokṣaṃ surāṇām api durlabham || 190 ||
BRP178.191.1 yaḥ paṭhec chṛṇuyād vāpi kathāṃ kaṇḍor mahātmanaḥ |
BRP178.191.2 vimuktaḥ sarvapāpebhyaḥ svargalokaṃ sa gacchati || 191 ||
BRP178.192.1 evaṃ mayā muniśreṣṭhāḥ karmabhūmir udāhṛtā |
BRP178.192.2 mokṣakṣetraṃ ca paramaṃ devaṃ ca puruṣottamam || 192 ||
BRP178.193.1 ye paśyanti vibhuṃ stuvanti varadaṃ dhyāyanti muktipradaṃ |
BRP178.193.2 bhaktyā śrīpuruṣottamākhyam ajaraṃ saṃsāraduḥkhāpaham || 193 ||
BRP178.194.1 te bhuktvā manujendrabhogam amalāḥ svarge ca divyaṃ sukhaṃ |
BRP178.194.2 paścād yānti samastadoṣarahitāḥ sthānaṃ harer avyayam || 194 ||

Chapter 179: Introduction to Kṛṣṇacarita

SS 288-290

lomaharṣaṇa uvāca:

BRP179.001.1 vyāsasya vacanaṃ śrutvā munayaḥ saṃyatendriyāḥ |
BRP179.001.2 prītā babhūvuḥ saṃhṛṣṭā vismitāś ca punaḥ punaḥ || 1 ||

munaya ūcuḥ:

BRP179.002.1 aho bhāratavarṣasya tvayā saṅkīrtitā guṇāḥ |
BRP179.002.2 tadvac chrīpuruṣākhyasya kṣetrasya puruṣottama || 2 ||
BRP179.003.1 vismayo hi na caikasya śrutvā māhātmyam uttamam |
BRP179.003.2 puruṣākhyasya kṣetrasya prītiś ca vadatāṃ vara || 3 ||
BRP179.004.1 cirāt prabhṛti cāsmākaṃ saṃśayo hṛdi vartate |
BRP179.004.2 tvadṛte saṃśayasyāsya cchettā nānyo 'sti bhūtale || 4 ||
BRP179.005.1 utpattiṃ baladevasya kṛṣṇasya ca mahītale |
BRP179.005.2 bhadrāyāś caiva kārtsnyena pṛcchāmas tvāṃ mahāmune || 5 ||
BRP179.006.1 kimarthaṃ tau samutpannau kṛṣṇasaṅkarṣaṇāv ubhau |
BRP179.006.2 vasudevasutau vīrau sthitau nandagṛhe mune || 6 ||
BRP179.007.1 niḥsāre mṛtyuloke 'smin duḥkhaprāye 'ticañcale |
BRP179.007.2 jalabudbudasaṅkāśe bhairave lomaharṣaṇe || 7 ||
BRP179.008.1 viṇmūtrapicchalaṃ kaṣṭaṃ saṅkaṭaṃ duḥkhadāyakam |
BRP179.008.2 kathaṃ ghorataraṃ teṣāṃ garbhavāsam arocata || 8 ||