560
BRP179.048.1 divo hutāśanaḥ prāṇaḥ prāṇo 'gnir madhusūdanaḥ |
BRP179.048.2 rasāc choṇitasambhūtiḥ śoṇitān māṃsam ucyate || 48 ||
BRP179.049.1 māṃsāt tu medaso janma medaso 'sthi nirucyate |
BRP179.049.2 asthno majjā samabhavan majjātaḥ śukrasambhavaḥ || 49 ||
BRP179.050.1 śukrād garbhaḥ samabhavad rasamūlena karmaṇā |
BRP179.050.2 tatrāpāṃ prathamo bhāgaḥ sa saumyo rāśir ucyate || 50 ||
BRP179.051.1 garbhoṣmasambhavo jñeyo dvitīyo rāśir ucyate |
BRP179.051.2 śukraṃ somātmakaṃ vidyād ārtavaṃ pāvakātmakam || 51 ||
BRP179.052.1 bhāvā rasānugāś caiṣāṃ bīje ca śaśipāvakau |
BRP179.052.2 kaphavarge bhavec chukraṃ pittavarge ca śoṇitam || 52 ||
BRP179.053.1 kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam |
BRP179.053.2 dehasya madhye hṛdayaṃ sthānaṃ tan manasaḥ smṛtam || 53 ||
BRP179.054.1 nābhikoṣṭhāntaraṃ yat tu tatra devo hutāśanaḥ |
BRP179.054.2 manaḥ prajāpatir jñeyaḥ kaphaḥ somo vibhāvyate || 54 ||
BRP179.055.1 pittam agniḥ smṛtaṃ tv evam agnisomātmakaṃ jagat |
BRP179.055.2 evaṃ pravartite garbhe vardhite 'rbudasannibhe || 55 ||
BRP179.056.1 vāyuḥ praveśaṃ sañcakre saṅgataḥ paramātmanaḥ |
BRP179.056.2 sa pañcadhā śarīrastho bhidyate vartate punaḥ || 56 ||
BRP179.057.1 prāṇāpānau samānaś ca udāno vyāna eva ca |
BRP179.057.2 prāṇo 'sya paramātmānaṃ vardhayan parivartate || 57 ||
BRP179.058.1 apānaḥ paścimaṃ kāyam udāno 'rdhaṃ śarīriṇaḥ |
BRP179.058.2 vyānas tu vyāpyate yena samānaḥ sannivartate || 58 ||
BRP179.059.1 bhūtāvāptis tatas tasya jāyetendriyagocarā |
BRP179.059.2 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam || 59 ||
BRP179.060.1 tasyendriyaniviṣṭāni svaṃ svaṃ bhāgaṃ pracakrire |
BRP179.060.2 pārthivaṃ deham āhus tu prāṇātmānaṃ ca mārutam || 60 ||
BRP179.061.1 chidrāṇy ākāśayonīni jalāt srāvaḥ pravartate |
BRP179.061.2 jyotiś cakṣūṃṣi tejaś ca ātmā teṣāṃ manaḥ smṛtam || 61 ||
BRP179.062.1 grāmāś ca viṣayāś caiva yasya vīryāt pravartitāḥ |
BRP179.062.2 ity etān puruṣaḥ sarvān sṛjaṃl lokān sanātanaḥ || 62 ||
BRP179.063.1 naidhane 'smin kathaṃ loke naratvaṃ viṣṇur āgataḥ |
BRP179.063.2 eṣa naḥ saṃśayo brahmann eṣa no vismayo mahān || 63 ||
BRP179.064.1 kathaṃ gatir gatimatām āpanno mānuṣīṃ tanum |
BRP179.064.2 āścaryaṃ paramaṃ viṣṇur devair daityaiś ca kathyate || 64 ||
BRP179.065.1 viṣṇor utpattim āścaryaṃ kathayasva mahāmune |
BRP179.065.2 prakhyātabalavīryasya viṣṇor amitatejasaḥ || 65 ||
BRP179.066.1 karmaṇāścaryabhūtasya viṣṇos tattvam ihocyatām |
BRP179.066.2 kathaṃ sa devo devānām ārtihā puruṣottamaḥ || 66 ||
BRP179.067.1 sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ |
BRP179.067.2 sargasthityantakṛd devaḥ sarvalokasukhāvahaḥ || 67 ||