558
BRP179.009.1 yāni karmāṇi cakrus te samutpannā mahītale |
BRP179.009.2 vistareṇa mune tāni brūhi no vadatāṃ vara || 9 ||
BRP179.010.1 samagraṃ caritaṃ teṣām adbhutaṃ cātimānuṣam |
BRP179.010.2 kathaṃ sa bhagavān devaḥ sureśaḥ surasattamaḥ || 10 ||
BRP179.011.1 vasudevakule dhīmān vāsudevatvam āgataḥ |
BRP179.011.2 amaraiś cāvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṅkṛtam || 11 ||
BRP179.012.1 devalokaṃ kim utsṛjya martyaloka ihāgataḥ |
BRP179.012.2 devamānuṣayor netā dyor bhuvaḥ prabhavo 'vyayaḥ || 12 ||
BRP179.013.1 kimarthaṃ divyam ātmānaṃ mānuṣeṣu nyayojayat |
BRP179.013.2 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam || 13 ||
BRP179.014.1 sa mānuṣye kathaṃ buddhiṃ cakre cakragadādharaḥ |
BRP179.014.2 gopāyanaṃ yaḥ kurute jagataḥ sārvabhautikam || 14 ||
BRP179.015.1 sa kathaṃ gāṃ gato viṣṇur gopatvam akarot prabhuḥ |
BRP179.015.2 mahābhūtāni bhūtātmā yo dadhāra cakāra ca || 15 ||
BRP179.016.1 śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ |
BRP179.016.2 yena lokān kramair jitvā tribhir vai tridaśepsayā || 16 ||
BRP179.017.1 sthāpitā jagato mārgās trivargāś cābhavaṃs trayaḥ |
BRP179.017.2 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ || 17 ||
BRP179.018.1 lokam ekārṇavaṃ cakre dṛśyādṛśyena cātmanā |
BRP179.018.2 yaḥ purāṇaḥ purāṇātmā vārāhaṃ rūpam āsthitaḥ || 18 ||
BRP179.019.1 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ |
BRP179.019.2 yaḥ purā puruhūtārthe trailokyam idam avyayam || 19 ||
BRP179.020.1 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ |
BRP179.020.2 yena saiṃhavapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ || 20 ||
BRP179.021.1 pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ |
BRP179.021.2 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ || 21 ||
BRP179.022.1 pātālastho 'rṇavarasaṃ papau toyamayaṃ hariḥ |
BRP179.022.2 sahasracaraṇaṃ brahma sahasrāṃśusahasradam || 22 ||
BRP179.023.1 sahasraśirasaṃ devaṃ yam āhur vai yuge yuge |
BRP179.023.2 nābhyāṃ padmaṃ samudbhūtaṃ yasya paitāmahaṃ gṛham || 23 ||
BRP179.024.1 ekārṇave nāgaloke saddhiraṇmayapaṅkajam |
BRP179.024.2 yena te nihatā daityāḥ saṅgrāme tārakāmaye || 24 ||
BRP179.025.1 yena devamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ |
BRP179.025.2 guhāsaṃsthena cotsiktaḥ kālanemir nipātitaḥ || 25 ||
BRP179.026.1 uttarānte samudrasya kṣīrodasyāmṛtodadhau |
BRP179.026.2 yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat || 26 ||
BRP179.027.1 surāraṇī garbham adhatta divyaṃ |
BRP179.027.2 tapaḥprakarṣād aditiḥ purāṇam |
BRP179.027.3 śakraṃ ca yo daityagaṇāvaruddhaṃ |
BRP179.027.4 garbhāvadhānena kṛtaṃ cakāra || 27 ||