559
BRP179.028.1 padāni yo yogamayāni kṛtvā |
BRP179.028.2 cakāra daityān salileśayasthān |
BRP179.028.3 kṛtvā ca devāṃs tridaśeśvarāṃs tu |
BRP179.028.4 cakre sureśaṃ puruhūtam eva || 28 ||
BRP179.029.1 gārhapatyena vidhinā anvāhāryeṇa karmaṇā |
BRP179.029.2 agnim āhavanīyaṃ ca vedaṃ dīkṣāṃ samid dhruvam || 29 ||
BRP179.030.1 prokṣaṇīyaṃ sruvaṃ caiva āvabhṛthyaṃ tathaiva ca |
BRP179.030.2 avākpāṇis tu yaś cakre havyabhāgabhujas tathā || 30 ||
BRP179.031.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn atha |
BRP179.031.2 bhogārthe yajñavidhinā 'yojayad yajñakarmaṇi || 31 ||
BRP179.032.1 pātrāṇi dakṣiṇāṃ dīkṣāṃ carūṃś colūkhalāni ca |
BRP179.032.2 yūpaṃ samit sruvaṃ somaṃ pavitrān paridhīn api || 32 ||
BRP179.033.1 yajñiyāni ca dravyāṇi camasāṃś ca tathāparān |
BRP179.033.2 sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān || 33 ||
BRP179.034.1 vibabhāja purā yas tu pārameṣṭhyena karmaṇā |
BRP179.034.2 yugānurūpaṃ yaḥ kṛtvā lokān anuparākramāt || 34 ||
BRP179.035.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca |
BRP179.035.2 muhūrtās tithayo māsā dinaṃ saṃvatsaras tathā || 35 ||
BRP179.036.1 ṛtavaḥ kālayogāś ca pramāṇaṃ trividhaṃ triṣu |
BRP179.036.2 āyuḥkṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam || 36 ||
BRP179.037.1 trayo lokās trayo devās traividyaṃ pāvakās trayaḥ |
BRP179.037.2 traikālyaṃ trīṇi karmāṇi trayo varṇās trayo guṇāḥ || 37 ||
BRP179.038.1 sṛṣṭā lokāḥ purā sarve yenānantena karmaṇā |
BRP179.038.2 sarvabhūtagataḥ sraṣṭā sarvabhūtaguṇātmakaḥ || 38 ||
BRP179.039.1 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ |
BRP179.039.2 gatāgatābhyāṃ yogena ya eva vidhir īśvaraḥ || 39 ||
BRP179.040.1 yo gatir dharmayuktānām agatiḥ pāpakarmaṇām |
BRP179.040.2 cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā || 40 ||
BRP179.041.1 cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ |
BRP179.041.2 digantaraṃ nabho bhūmir vāyur vāpi vibhāvasuḥ || 41 ||
BRP179.042.1 candrasūryamayaṃ jyotir yugeśaḥ kṣaṇadācaraḥ |
BRP179.042.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ || 42 ||
BRP179.043.1 yaṃ paraṃ prāhur aparaṃ yaḥ paraḥ paramātmavān |
BRP179.043.2 ādityānāṃ tu yo devo yaś ca daityāntako vibhuḥ || 43 ||
BRP179.044.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ |
BRP179.044.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām || 44 ||
BRP179.045.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām |
BRP179.045.2 somabhūtaś ca saumyānām agnibhūto 'gnivarcasām || 45 ||
BRP179.046.1 yaḥ śakrāṇām īśabhūtas tapobhūtas tapasvinām |
BRP179.046.2 vinayo nayavṛttīnāṃ tejas tejasvinām api || 46 ||
BRP179.047.1 vigraho vigrahārhāṇāṃ gatir gatimatām api |
BRP179.047.2 ākāśaprabhavo vāyur vāyoḥ prāṇād dhutāśanaḥ || 47 ||