Chapter 18: Description of Jambūdvīpa

SS 46-50

munaya ūcuḥ:

BRP018.001.1 aho sumahad ākhyānaṃ bhavatā parikīrtitam |
BRP018.001.2 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca || 1 ||
BRP018.002.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
BRP018.002.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca || 2 ||
BRP018.003.1 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ |
BRP018.003.2 vividhāś ca kathā divyā janma cāgryam anuttamam || 3 ||
BRP018.004.1 sṛṣṭiḥ prajāpateḥ samyak tvayā proktā mahāmate |
BRP018.004.2 prajāpatīnāṃ sarveṣāṃ guhyakāpsarasāṃ tathā || 4 ||
BRP018.005.1 sthāvaraṃ jaṅgamaṃ sarvam utpannaṃ vividhaṃ jagat |
BRP018.005.2 tvayā proktaṃ mahābhāga śrutaṃ caitan manoharam || 5 ||
BRP018.006.1 kathitaṃ puṇyaphaladaṃ purāṇaṃ ślakṣṇayā girā |
BRP018.006.2 manaḥkarṇasukhaṃ samyak prīṇāty amṛtasammitam || 6 ||
BRP018.007.1 idānīṃ śrotum icchāmaḥ sakalaṃ maṇḍalaṃ bhuvaḥ |
BRP018.007.2 vaktum arhasi sarvajña paraṃ kautūhalaṃ hi naḥ || 7 ||
BRP018.008.1 yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ |
BRP018.008.2 vanāni saritaḥ puṇyadevādīnāṃ mahāmate || 8 ||
BRP018.009.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam |
BRP018.009.2 saṃsthānam asya jagato yathāvad vaktum arhasi || 9 ||

lomaharṣaṇa uvāca:

BRP018.010.1 munayaḥ śrūyatām etat saṅkṣepād vadato mama |
BRP018.010.2 nāsya varṣaśatenāpi vaktuṃ śakyo 'tivistaraḥ || 10 ||
76
BRP018.011.1 jambūplakṣāhvayau dvīpau śālmalaś cāparo dvijāḥ |
BRP018.011.2 kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ || 11 ||
BRP018.012.1 ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ |
BRP018.012.2 lavaṇekṣusurāsarpir dadhidugdhajalaiḥ samam || 12 ||
BRP018.013.1 jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ |
BRP018.013.2 tasyāpi madhye viprendrā meruḥ kanakaparvataḥ || 13 ||
BRP018.014.1 caturaśītisāhasrair yojanais tasya cocchrayaḥ |
BRP018.014.2 praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ || 14 ||
BRP018.015.1 mūle ṣoḍaśasāhasrair vistāras tasya sarvataḥ |
BRP018.015.2 bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ || 15 ||
BRP018.016.1 himavān hemakūṭaś ca niṣadhas tasya dakṣiṇe |
BRP018.016.2 nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ || 16 ||
BRP018.017.1 lakṣapramāṇau dvau madhye daśahīnās tathāpare |
BRP018.017.2 sahasradvitayocchrāyās tāvadvistāriṇaś ca te || 17 ||
BRP018.018.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kimpuruṣaṃ smṛtam |
BRP018.018.2 harivarṣaṃ tathaivānyan meror dakṣiṇato dvijāḥ || 18 ||
BRP018.019.1 ramyakaṃ cottaraṃ varṣaṃ tasyaiva tu hiraṇmayam |
BRP018.019.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā || 19 ||
BRP018.020.1 navasāhasram ekaikam eteṣāṃ dvijasattamāḥ |
BRP018.020.2 ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ || 20 ||
BRP018.021.1 meroś caturdiśaṃ tatra navasāhasravistṛtam |
BRP018.021.2 ilāvṛtaṃ mahābhāgāś catvāraś cātra parvatāḥ || 21 ||
BRP018.022.1 viṣkambhā vitatā meror yojanāyutavistṛtāḥ |
BRP018.022.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ || 22 ||
BRP018.023.1 vipulaḥ paścime pārśve supārśvaś cottare sthitaḥ |
BRP018.023.2 kadambas teṣu jambūś ca pippalo vaṭa eva ca || 23 ||
BRP018.024.1 ekādaśaśatāyāmāḥ pādapā giriketavaḥ |
BRP018.024.2 jambūdvīpasya sā jambūr nāmahetur dvijottamāḥ || 24 ||
BRP018.025.1 mahāgajapramāṇāni jambvās tasyāḥ phalāni vai |
BRP018.025.2 patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ || 25 ||
BRP018.026.1 rasena teṣāṃ vikhyātā tatra jambūnadīti vai |
BRP018.026.2 sarit pravartate sā ca pīyate tannivāsibhiḥ || 26 ||
BRP018.027.1 na khedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ |
BRP018.027.2 tatpānasvasthamanasāṃ janānāṃ tatra jāyate || 27 ||
BRP018.028.1 tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā |
BRP018.028.2 jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam || 28 ||
BRP018.029.1 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime |
BRP018.029.2 varṣe dve tu muniśreṣṭhās tayor madhye tv ilāvṛtam || 29 ||
77
BRP018.030.1 vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam |
BRP018.030.2 vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam || 30 ||
BRP018.031.1 aruṇodaṃ mahābhadram asitodaṃ samānasam |
BRP018.031.2 sarāṃsy etāni catvāri devabhogyāni sarvadā || 31 ||
BRP018.032.1 śāntavāṃś cakrakuñjaś ca kurarī mālyavāṃs tathā |
BRP018.032.2 vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ || 32 ||
BRP018.033.1 trikūṭaḥ śiśiraś caiva pataṅgo rucakas tathā |
BRP018.033.2 niṣadhādayo dakṣiṇatas tasya kesaraparvatāḥ || 33 ||
BRP018.034.1 śikhivāsaḥ savaidūryaḥ kapilo gandhamādanaḥ |
BRP018.034.2 jānudhipramukhās tadvat paścime kesarācalāḥ || 34 ||
BRP018.035.1 meror anantarās te ca jaṭharādiṣv avasthitāḥ |
BRP018.035.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparāḥ || 35 ||
BRP018.036.1 kālañjarādyāś ca tathā uttare kesarācalāḥ |
BRP018.036.2 caturdaśa sahasrāṇi yojanānāṃ mahāpurī || 36 ||
BRP018.037.1 meror upari viprendrā brahmaṇaḥ kathitā divi |
BRP018.037.2 tasyāṃ samantataś cāṣṭau diśāsu vidiśāsu ca || 37 ||
BRP018.038.1 indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ |
BRP018.038.2 viṣṇupādaviniṣkrāntā plāvayantīndumaṇḍalam || 38 ||
BRP018.039.1 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divi |
BRP018.039.2 sā tatra patitā dikṣu caturdhā pratyapadyata || 39 ||
BRP018.040.1 sītā cālakanandā ca cakṣur badhrā ca vai kramāt |
BRP018.040.2 pūrveṇa sītā śailāc ca śailaṃ yānty antarikṣagā || 40 ||
BRP018.041.1 tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam |
BRP018.041.2 tathaivālakanandā ca dakṣiṇenaitya bhāratam || 41 ||
BRP018.042.1 prayāti sāgaraṃ bhūtvā saptabhedā dvijottamāḥ |
BRP018.042.2 cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ || 42 ||
BRP018.043.1 paścimaṃ ketumālākhyaṃ varṣam anveti sārṇavam |
BRP018.043.2 bhadrā tathottaragirīn uttarāṃś ca tathā kurūn || 43 ||
BRP018.044.1 atītyottaram ambhodhiṃ samabhyeti dvijottamāḥ |
BRP018.044.2 ānīlaniṣadhāyāmau mālyavadgandhamādanau || 44 ||
BRP018.045.1 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ |
BRP018.045.2 bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā || 45 ||
BRP018.046.1 pattrāṇi lokaśailasya maryādāśailabāhyataḥ |
BRP018.046.2 jaṭharo devakūṭaś ca maryādāparvatāv ubhau || 46 ||
BRP018.047.1 tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau |
BRP018.047.2 gandhamādanakailāsau pūrvapaścāt tu tāv ubhau || 47 ||
BRP018.048.1 aśītiyojanāyāmāv arṇavāntarvyavasthitau |
BRP018.048.2 niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau || 48 ||
78
BRP018.049.1 tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau |
BRP018.049.2 meroḥ paścimadigbhāge yathā pūrvau tathā sthitau || 49 ||
BRP018.050.1 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau |
BRP018.050.2 pūrvapaścāyatāv etāv arṇavāntarvyavasthitau || 50 ||
BRP018.051.1 ity ete hi mayā proktā maryādāparvatā dvijāḥ |
BRP018.051.2 jaṭharāvasthitā meror yeṣāṃ dvau dvau caturdiśam || 51 ||
BRP018.052.1 meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ |
BRP018.052.2 śītāntādyā dvijās teṣām atīva hi manoharāḥ || 52 ||
BRP018.053.1 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ |
BRP018.053.2 suramyāṇi tathā tāsu kānanāni purāṇi ca || 53 ||
BRP018.054.1 lakṣmīviṣṇvagnisūryendradevānāṃ munisattamāḥ |
BRP018.054.2 tāsv āyatanavaryāṇi juṣṭāni narakinnaraiḥ || 54 ||
BRP018.055.1 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ |
BRP018.055.2 krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam || 55 ||
BRP018.056.1 bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā dvijāḥ |
BRP018.056.2 naiteṣu pāpakartāro yānti janmaśatair api || 56 ||
BRP018.057.1 bhadrāśve bhagavān viṣṇur āste hayaśirā dvijāḥ |
BRP018.057.2 vārāhaḥ ketumāle tu bhārate kūrmarūpadhṛk || 57 ||
BRP018.058.1 matsyarūpaś ca govindaḥ kuruṣv āste sanātanaḥ |
BRP018.058.2 viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ || 58 ||
BRP018.059.1 sarvasyādhārabhūto 'sau dvijā āste 'khilātmakaḥ |
BRP018.059.2 yāni kimpuruṣādyāni varṣāṇy aṣṭau dvijottamāḥ || 59 ||
BRP018.060.1 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam |
BRP018.060.2 susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ || 60 ||
BRP018.061.1 daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ |
BRP018.061.2 naiteṣu bhaumāny anyāni kṣutpipāsādi no dvijāḥ || 61 ||
BRP018.062.1 kṛtatretādikā naiva teṣu sthāneṣu kalpanā |
BRP018.062.2 sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ |
BRP018.062.3 nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottamāḥ || 62 ||