75
BRP017.034.1 kanyāṃ ca vāsudevāya svasāraṃ śīlasammatām |
BRP017.034.2 akrūraḥ pradadau dhīmān prītyarthaṃ munisattamāḥ || 34 ||
BRP017.035.1 atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim |
BRP017.035.2 sabhāmadhyagataḥ prāha tam akrūraṃ janārdanaḥ || 35 ||

śrīkṛṣṇa uvāca:

BRP017.036.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho |
BRP017.036.2 tat prayaccha ca mānārha mayi mānāryakaṃ kṛthāḥ || 36 ||
BRP017.037.1 ṣaṣṭivarṣagate kāle yo roṣo 'bhūn mamānagha |
BRP017.037.2 sa saṃrūḍho 'sakṛt prāptas tataḥ kālātyayo mahān || 37 ||
BRP017.038.1 sa tataḥ kṛṣṇavacanāt sarvasātvatasaṃsadi |
BRP017.038.2 pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ || 38 ||
BRP017.039.1 tatas tam ārjavāt prāptaṃ babhror hastād arindamaḥ |
BRP017.039.2 dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ || 39 ||
BRP017.040.1 sa kṛṣṇahastāt samprāptaṃ maṇiratnaṃ syamantakam |
BRP017.040.2 ābadhya gāndinīputro virarājāṃśumān iva || 40 ||

Chapter 18: Description of Jambūdvīpa

SS 46-50

munaya ūcuḥ:

BRP018.001.1 aho sumahad ākhyānaṃ bhavatā parikīrtitam |
BRP018.001.2 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca || 1 ||
BRP018.002.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
BRP018.002.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca || 2 ||
BRP018.003.1 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ |
BRP018.003.2 vividhāś ca kathā divyā janma cāgryam anuttamam || 3 ||
BRP018.004.1 sṛṣṭiḥ prajāpateḥ samyak tvayā proktā mahāmate |
BRP018.004.2 prajāpatīnāṃ sarveṣāṃ guhyakāpsarasāṃ tathā || 4 ||
BRP018.005.1 sthāvaraṃ jaṅgamaṃ sarvam utpannaṃ vividhaṃ jagat |
BRP018.005.2 tvayā proktaṃ mahābhāga śrutaṃ caitan manoharam || 5 ||
BRP018.006.1 kathitaṃ puṇyaphaladaṃ purāṇaṃ ślakṣṇayā girā |
BRP018.006.2 manaḥkarṇasukhaṃ samyak prīṇāty amṛtasammitam || 6 ||
BRP018.007.1 idānīṃ śrotum icchāmaḥ sakalaṃ maṇḍalaṃ bhuvaḥ |
BRP018.007.2 vaktum arhasi sarvajña paraṃ kautūhalaṃ hi naḥ || 7 ||
BRP018.008.1 yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ |
BRP018.008.2 vanāni saritaḥ puṇyadevādīnāṃ mahāmate || 8 ||
BRP018.009.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam |
BRP018.009.2 saṃsthānam asya jagato yathāvad vaktum arhasi || 9 ||

lomaharṣaṇa uvāca:

BRP018.010.1 munayaḥ śrūyatām etat saṅkṣepād vadato mama |
BRP018.010.2 nāsya varṣaśatenāpi vaktuṃ śakyo 'tivistaraḥ || 10 ||