563
BRP180.030.1 trailokyaṃ krāntavān eva vinirjitya diteḥ sutān |
BRP180.030.2 bhṛgor vaṃśe samutpanno jāmadagnyaḥ pratāpavān || 30 ||
BRP180.031.1 jaghāna kṣatriyān rāmaḥ pitur vadham anusmaran |
BRP180.031.2 tathātritanayo bhūtvā dattātreyaḥ pratāpavān || 31 ||
BRP180.032.1 yogam aṣṭāṅgam ācakhyāv alarkāya mahātmane |
BRP180.032.2 rāmo dāśarathir bhūtvā sa tu devaḥ pratāpavān || 32 ||
BRP180.033.1 jaghāna rāvaṇaṃ saṅkhye trailokyasya bhayaṅkaram |
BRP180.033.2 yadā caikārṇave supto devadevo jagatpatiḥ || 33 ||
BRP180.034.1 sahasrayugaparyantaṃ nāgaparyaṅkago vibhuḥ |
BRP180.034.2 yoganidrāṃ samāsthāya sve mahimni vyavasthitaḥ || 34 ||
BRP180.035.1 trailokyam udare kṛtvā jagat sthāvarajaṅgamam |
BRP180.035.2 janalokagataiḥ siddhaiḥ stūyamāno maharṣibhiḥ || 35 ||
BRP180.036.1 tasya nābhau samutpannaṃ padmaṃ dikpattramaṇḍitam |
BRP180.036.2 marutkiñjalkasaṃyuktaṃ gṛhaṃ paitāmahaṃ varam || 36 ||
BRP180.037.1 yatra brahmā samutpanno devadevaś caturmukhaḥ |
BRP180.037.2 tadā karṇamalodbhūtau dānavau madhukaiṭabhau || 37 ||
BRP180.038.1 mahābalau mahāvīryau brahmāṇaṃ hantum udyatau |
BRP180.038.2 jaghāna tau durādharṣau utthāya śayanodadheḥ || 38 ||
BRP180.039.1 evamādīṃs tathaivānyān asaṅkhyātum ihotsahe |
BRP180.039.2 avatāro hy ajasyeha māthuraḥ sāmpratas tv ayam || 39 ||
BRP180.040.1 iti sā sāttvikī mūrtir avatāraṃ karoti ca |
BRP180.040.2 pradyumneti samākhyātā rakṣākarmaṇy avasthitā || 40 ||
BRP180.041.1 devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā |
BRP180.041.2 gṛhṇāti tatsvabhāvaś ca vāsudevecchayā sadā || 41 ||
BRP180.042.1 dadāty abhimatān kāmān pūjitā sā dvijottamāḥ |
BRP180.042.2 evaṃ mayā samākhyātaḥ kṛtakṛtyo 'pi yaḥ prabhuḥ |
BRP180.042.3 mānuṣatvaṃ gato viṣṇuḥ śṛṇudhvaṃ cottaraṃ punaḥ || 42 ||

Chapter 181: Heavenly prelude to the incarnation of Viṣṇu as Kṛṣṇa

SS 292-293

vyāsa uvāca:

BRP181.001.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP181.001.2 avatāraṃ hareś cātra bhārāvataraṇecchayā || 1 ||
BRP181.002.1 yadā yadā tv adharmasya vṛddhir bhavati bho dvijāḥ |
BRP181.002.2 dharmaś ca hrāsam abhyeti tadā devo janārdanaḥ || 2 ||
BRP181.003.1 avatāraṃ karoty atra dvidhā kṛtvātmanas tanum |
BRP181.003.2 sādhūnāṃ rakṣaṇārthāya dharmasaṃsthāpanāya ca || 3 ||