565
BRP181.022.1 sūkṣmātisūkṣmaṃ ca bṛhatpramāṇaṃ |
BRP181.022.2 garīyasām apy atigauravātman |
BRP181.022.3/ pradhānabuddhīndriyavākpradhāna BRP181.022.4 mūlāparātman bhagavan prasīda || 22 ||
BRP181.023.1 eṣā mahī deva mahīprasūtair |
BRP181.023.2 mahāsuraiḥ pīḍitaśailabandhā |
BRP181.023.3 parāyaṇaṃ tvāṃ jagatām upaiti |
BRP181.023.4 bhārāvatārārtham apārapāram || 23 ||
BRP181.024.1 ete vayaṃ vṛtraripus tathāyaṃ |
BRP181.024.2 nāsatyadasrau varuṇas tathaiṣaḥ |
BRP181.024.3 ime ca rudrā vasavaḥ sasūryāḥ |
BRP181.024.4 samīraṇāgnipramukhās tathānye || 24 ||
BRP181.025.1 surāḥ samastāḥ suranātha kāryam |
BRP181.025.2 ebhir mayā yac ca tad īśa sarvam |
BRP181.025.3 ājñāpayājñāṃ pratipālayantas |
BRP181.025.4 tavaiva tiṣṭhāma sadāstadoṣāḥ || 25 ||

vyāsa uvāca:

BRP181.026.1 evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ |
BRP181.026.2 ujjahārātmanaḥ keśau sitakṛṣṇau dvijottamāḥ || 26 ||
BRP181.027.1 uvāca ca surān etau matkeśau vasudhātale |
BRP181.027.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ || 27 ||
BRP181.028.1 surāś ca sakalāḥ svāṃśair avatīrya mahītale |
BRP181.028.2 kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ || 28 ||
BRP181.029.1 tataḥ kṣayam aśeṣās te daiteyā dharaṇītale |
BRP181.029.2 prayāsyanti na sandeho nānāyudhavicūrṇitāḥ || 29 ||
BRP181.030.1 vasudevasya yā patnī devakī devatopamā |
BRP181.030.2 tasyā garbho 'ṣṭamo 'yaṃ tu matkeśo bhavitā surāḥ || 30 ||
BRP181.031.1 avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi |
BRP181.031.2 kālanemisamudbhūtam ity uktvāntardadhe hariḥ || 31 ||
BRP181.032.1 adṛśyāya tatas te 'pi praṇipatya mahātmane |
BRP181.032.2 merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale || 32 ||
BRP181.033.1 kaṃsāya cāṣṭamo garbho devakyā dharaṇītale |
BRP181.033.2 bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ || 33 ||
BRP181.034.1 kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ |
BRP181.034.2 devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat || 34 ||
BRP181.035.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā |
BRP181.035.2 tathaiva vasudevo 'pi putram arpitavān dvijāḥ || 35 ||
BRP181.036.1 hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ |
BRP181.036.2 viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat || 36 ||
BRP181.037.1 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā |
BRP181.037.2 avidyayā jagat sarvaṃ tām āha bhagavān hariḥ || 37 ||

viṣṇur uvāca:

BRP181.038.1 gaccha nidre mamādeśāt pātālatalasaṃśrayān |
BRP181.038.2 ekaikaśyena ṣaḍgarbhān devakījaṭhare naya || 38 ||