566
BRP181.039.1 hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato 'naghaḥ |
BRP181.039.2 aṃśāṃśenodare tasyāḥ saptamaḥ sambhaviṣyati || 39 ||
BRP181.040.1 gokule vasudevasya bhāryā vai rohiṇī sthitā |
BRP181.040.2 tasyāḥ prasūtisamaye garbho neyas tvayodaram || 40 ||
BRP181.041.1 saptamo bhojarājasya bhayād rodhoparodhataḥ |
BRP181.041.2 devakyāḥ patito garbha iti loko vadiṣyati || 41 ||
BRP181.042.1 garbhasaṅkarṣaṇāt so 'tha loke saṅkarṣaṇeti vai |
BRP181.042.2 sañjñām avāpsyate vīraḥ śvetādriśikharopamaḥ || 42 ||
BRP181.043.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe |
BRP181.043.2 garbhe tvayā yaśodāyā gantavyam avilambitam || 43 ||
BRP181.044.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi |
BRP181.044.2 utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi || 44 ||
BRP181.045.1 yaśodāśayane māṃ tu devakyās tvām anindite |
BRP181.045.2 macchaktipreritamatir vasudevo nayiṣyati || 45 ||
BRP181.046.1 kaṃsaś ca tvām upādāya devi śailaśilātale |
BRP181.046.2 prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi || 46 ||
BRP181.047.1 tatas tvāṃ śatadhā śakraḥ praṇamya mama gauravāt |
BRP181.047.2 praṇipātānataśirā bhaginītve grahīṣyati || 47 ||
BRP181.048.1 tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ |
BRP181.048.2 sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi || 48 ||
BRP181.049.1 tvaṃ bhūtiḥ sannatiḥ kīrtiḥ kāntir vai pṛthivī dhṛtiḥ |
BRP181.049.2 lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā || 49 ||
BRP181.050.1 ye tvām āryeti durgeti vedagarbhe 'mbiketi ca |
BRP181.050.2 bhadreti bhadrakālīti kṣemyā kṣemaṅkarīti ca || 50 ||
BRP181.051.1 prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ |
BRP181.051.2 teṣāṃ hi vāñchitaṃ sarvaṃ matprasādād bhaviṣyati || 51 ||
BRP181.052.1 surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā |
BRP181.052.2 nṛṇām aśeṣakāmāṃs tvaṃ prasannāyāṃ pradāsyasi || 52 ||
BRP181.053.1 te sarve sarvadā bhadrā matprasādād asaṃśayam |
BRP181.053.2 asandigdhaṃ bhaviṣyanti gaccha devi yathoditam || 53 ||

Chapter 182: Birth of Kṛṣṇa

SS 293-294

vyāsa uvāca:

BRP182.001.1 yathoktaṃ sā jagaddhātrī devadevena vai purā |
BRP182.001.2 ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam || 1 ||
BRP182.002.1 saptame rohiṇīṃ prāpte garbhe garbhe tato hariḥ |
BRP182.002.2 lokatrayopakārāya devakyāḥ praviveśa vai || 2 ||
BRP182.003.1 yoganidrā yaśodāyās tasminn eva tato dine |
BRP182.003.2 sambhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā || 3 ||